SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशस्वमस्तुतिगर्भितयुगादिदेवस्तुतिः ६७ अथ चतुर्दशस्वमस्तुतिगर्भितयुगादिदेवस्तुतिः ॥ ४९ ॥ यदङ्गजोऽयं क्रमतश्चतुर्दशो,लसगुणस्थानरसोपभोगभाक् । प्राप्स्यत्यनन्तोदय ! शंपदं सतां दत्त्वा परेषाममृतं स्वयं ततः ॥ १ ॥ यस्यावतारे जननी जहर्ष किं चतुर्दशस्वनगुणेक्षणादिति । परोपकारप्रकृति तमादिमं सार्व सदानन्दपदाय संस्तुवे ॥ २ ॥ क्षमाक्षमात्मा शिवदर्शनास्पदं सर्वेसहः शस्यरमाकरोदयः । सुस्कन्धतोपार्जित सौख्यविस्तृतिः स्निग्धच्छविश्वारुपदप्रयोगगः ॥ ३ ॥ स्वमागतो गौरिव भाव्यही गुणैः सुतोऽस्मदीयोऽयमितीव सञ्ज्ञया । पित्रादिभिर्यो वृषभः प्रतिष्ठितः प्रष्ठः प्रभुः सोऽस्तु विभूतये भुवि ॥ ४ ॥ वृषभः ॥ सदुच्चतोच्चः सुकरस्थ विस्तरः स्फुरद्गतिर्दुर्द्धरवैरिवारकः । मुक्ताकर श्री स्थितिगः सदा जयी भावी गुणैः स्वैः प्रमदी करीव यः ॥ ५ ॥ इतीव यद्गर्भभवे सितं द्विपं स्वप्ने विशन्तं मुदिता ददर्श किम् । स्वास्ये प्रसूर्विष्टपपावनाय स श्रीआदिदेवः शिवसम्पदेऽस्तु वः ॥ ६ ॥ गजः ॥ महौजसाऽनेकपराजि दुर्मदं भिन्दन्नमन्दां नखविक्रियां दधत् । सदाऽवनीशः शिवदर्शनः स्फुरजयी सुतस्यानुकृर्ति कियगुणैः ॥ ७ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy