________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः
अनन्तवीर्यत्वपदं यथातथं चकार यः स्वर्गिपतिप्रशंसने । अत्रागतैर्दैववरैः सहाजिभिर्जये कृते नेमिजिनः स सम्पदे ॥ ८ ॥ शैशवेऽपि प्रभुर्यः सुसत्यं दधौ सत्परीक्षाक्षमत्वं सुराणां हृदि । सन्ततानन्तवीर्यप्रशंसाविधौ वज्रिणोक्ते मुदा तं स्तुमः श्रीजिनम् ।। लक्षसङ्ख्याः क्षितीशाः क्षणाद् दुर्जया जिग्यिरे ।
दोर्भुजैकाकिनाऽप्युत्कटाः। युद्धमध्ये हरेः सैन्यवर्गे जराव्याहते येन नेमिः स जीयाजयी ॥१०॥ चरणयोगविजृम्भणविस्फुरत्करणशुद्धिविशोधितकार्मणम् । करणकोमलकान्तिकलोज्वलं विवृजिनं सुजिनश्रियमाश्रये ॥ ११ ॥ नयननिर्जितपार्वणकौमुदीरमणमण्डलभासनकौशलम् । पचनसश्चितचारुसुधारसं नमत नेमिजिनं भविका मुदा ॥ १२॥ यदीयः पदद्वैतसेवाप्रपञ्चः कलाकोटिसण्टङ्कनिष्टङ्किताङ्गान् । सनोत्यङ्गिनः सर्वसम्पन्मयश्रीजुषः सौख्यपोषप्रदः स्तात्स सार्वः१३ गुणश्रेणिपूर्ण वरेण्यं यशोभिर्यदीयं श्रियां भासनं शासनं सत् । अधृष्यं प्रवादैः परैः प्राज्ञसेव्यं सदा दीप्यते तं भजे नेमिदेवम् ॥१४॥ प्रणत कामितकल्पतरून्नतिं विशदकीर्तिपवित्रितविष्टपम् । सरसकोमलपादपयोरुहं श्रयत नेमिजिनं विजयाकरम् ॥ १५ ॥ एवं भक्तिविशेषपोषसजुषा योगेन पूतात्मना,
नीतः संस्तुतिसत्पथं वितनु मे श्रीनेमिनाम्ना जिन!। सत्यानन्दनिधानहर्षविनयश्रीसूरिहाभीष्टदं, नित्यं बोधिधियं विशुद्धविधिनाश्रीधर्महंसप्रभाम् ॥१६॥
इति पञ्चम्यां श्रीनेमिदेवस्तोत्रम् ॥ ३३ ॥
अथ श्रीगौतमस्वामिस्तोत्रम् ॥ ३४ ॥ गौतम गोत्ररत्न पवित्रं यदनास्ति तत्रोद्भवं वीरसेवाव्रतम् । भाग्यसौभाग्यशोभोच्चभावाद्भुतं संस्तुवे गौतमस्वामिनं शानिनम् ॥ वीरसेवारसास्वादसम्पादितागाधचारित्रपावित्र्यलब्धिप्रथम् । सौवसदर्शनेनैव संदर्शितो दाससंदर्शनं नौम्यहं गौतमम् ।। २ ।।
For Private and Personal Use Only