________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीज़िनस्तोत्रकोशः भूयासुः सकलाः सहर्षविनयश्रीसूरिपूज्यास्तथा शिष्टेष्टाकरधर्महंससरसो भव्यो भवेयं यथा ॥ १३ ॥
इति सकलश्रीजिनराजपञ्चकल्याणकस्तोत्रम् ॥ ५ ॥
श्रीअजितशान्तिस्तोत्रम् ॥ ६॥ अजितो जयदो जयाजितप्रभुशान्ते च नताङ्गिशान्तिकृत् । मुदितोऽहमुभावपि स्तुवे भयदौ तौ भवभीभिदोदितौ ॥१॥ भविकप्रकृतेः पुरो महाभविकप्रत्ययतः पदे पदे । सुपदस्थितिरद्भुता भवेद्भुवि सर्वाजितशान्तिसन्निधेः ॥ २ ॥ भवतां भविका भवाटवीविरतिर्ब्रह्मपदेषु चेद्रतिः। श्रयताजितशान्तिशासनं शरणं विश्वनृणां तदा मुदा ॥ ३ ॥ विजया विजयाश्रयाऽजिताश्रयणेऽन्तर्नृपतेरतावभूत् । प्रभुशान्तिरपीह शान्तिदो जननीगर्भगतोऽभितो जने ॥४॥ सकलारिजयानिजप्रसूविजयाजन्यजितेऽपि गर्भगे। जिनचक्रिपदद्वयश्रियोः प्रभुशान्तिः प्रभुताभुगद्भुतः ॥५॥ तरणीन्दुपुरन्दरादयः परिकर्माण इवार्भवोऽपि ये। सरसान्तरभक्तिनिर्भरा यदि यौ भेजुरिहानुयायिनः॥ ६ ॥ युवयोस्तनुरूपतेजसा लवमात्राश्रयिणोऽपि ते कथम् । रमणीयतया कदाचनाजितशान्ती विबुधा अपि स्वयम् ॥ ७ ॥ धुमणीरमणीयमाश्रयेऽजितशान्ते च भवत्सुशासनम् । भविनामिदमेव सम्पदा पदमत्रास्ति यतस्तु नापरम् ॥ ८ ॥ भविकाङ्गभृतोद्भुतो चमातिशयैश्वर्यमहार्यमेक्ष्य वाम् । परिहृत्य कुशासनं जिनाऽजितशान्ती भवदुक्तमाययुः ॥९॥ जितशत्रुसुतोऽजितो जितो भवभीभिर्भविनां समीहितम् । तनुतेऽपि च तान्तिशान्तिकृजिनशान्तिः श्रितशान्तिसागरः ॥१०॥ प्रसभं प्रभुतातिशायिताऽजितशान्ते च तवैव विद्यते । स्वपदप्रदताऽतिभक्तिसद्भविकानां भविकैककोशदा ॥ ११ ॥
For Private and Personal Use Only