________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकलश्रीजिनराजपचकल्याणकस्तोत्रम् वपुस्तेऽभवत् पुद्गलैः सुपार्श्व क्षमावीर्य संवित्सुखानन्त्यबद्धाः। सदासुधुवं तेऽन्यथैकान्तचित्तास्तदाराधनेऽभीष्टपुष्टाः कथं स्युः॥१३ सुपार्श्व त्वमेवासि सम्पत्सुपार्श्व यतस्तेन सान्वर्थगोत्रं पवित्रम् । तवैवाविरासीत्रिलोक्यां समस्तप्रशस्तेष्टदं किं श्रितानां सुपार्श्वम् १४ सदा स्वस्तरुस्त्वं श्रितानां सुपार्श्व श्रितोऽस्मीत्यहं त्वां ततः पूरयेश । मदिष्टानि पुष्टानि नाथे समर्थे न कां कां लभेत स्वभृत्यप्रतिष्ठाम् १५ महामण्डपग्रावसन्मण्डन त्वं स्वयं वर्त्तसे यद्यनोरस्यवश्यम् । सदा तत्र नित्योदयश्रीः कथं न द्युपत्यंशुयोगे कुतः स्युस्तमांसि॥१६॥ सुपार्श्वप्रभावानुभावेन भव्या भवेयुभवद्भरिभोगोपभोगाः। तवासंख्यसौख्यायुषो यत्सुयुक्तं यतोऽसि त्रिलोकैकचिन्तामणिस्त्वम् जगद्देवदेवोऽसि सत्यं यतस्त्वं जिनाष्टादशादीनवादुष्टशिष्टः। सदादेशमेदो दिनैः सत्तभङ्गैर्वचस्ते पराबाध्य साध्यं च सिद्धम् १८ भवद्गोत्रमन्त्रः शिवश्रेणिकोशः सुधन्वन्तरिः शंनिधिः सद्विधिश्रीः। सुपार्श्व श्रियां स्वस्तरुर्विश्वनेतःसदानन्दसन्दोहसम्पत्पदाप्तिः॥१९॥ ‘सुपार्श्वस्तुतोऽपीक्षितोऽपि श्रुतोऽप्यर्चितोऽपि प्रभूतप्रभावं स्वसंस्थं । यथेच्छं प्रयच्छेर्नृणां साम्प्रतं तत् प्रदत्ते यतः सुप्रभुः स्वप्रभुत्वम्॥२० एवं भक्तिसुयुक्तितः स्तुतिरतस्वान्तस्य मे स्याद्रुता,
नन्दास्वादरसार्णवं गुणगणाकीर्ण सुपार्श्वप्रभो। विद्यातत्त्वनिधानहर्षविनयश्रीसूरिपूज्योदयं
बोधिं वर्द्धय धर्महंस ललनाम्भोजं जयश्रीकरम् ॥२१॥ ॥ इति श्रीमण्डपाचलमण्डनश्रीसुपार्श्वेश्वरवर्णनस्तोत्रम् ॥ ४ ॥
सकलश्रीजिनराजपञ्चकल्याणकस्तोत्रम् ॥५॥ गर्भावासनिवास जन्मसमया समव्रतज्ञानिता, निर्वाणात्मकमङ्गलालयलसत्कल्याणकेषूत्सवाः । आराध्याः सुधियां प्रधानविधिना स्युः सिद्धये येऽर्हतां, .. स्तोष्येऽसंख्यविशेषसौख्यसुषमापोषप्रकर्षाय तान् ॥१॥
For Private and Personal Use Only