________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशत्रुञ्जयमहातीर्थस्तोत्रम् सम्पद्येत स्वयमपि पुनर्मानुषस्वर्गमोक्ष,
श्रेयः सौख्योदय इह सतां दर्शनं सम्पदे स्यात् ॥ १३ ॥ चिन्तामण्यादय इह फलैरैहिकैः किञ्चिदासन् ,
दातृत्वाख्यास्त्वयि तु सततं शैलमले प्रसर्पेत् । नानानन्तातुलफलकलादानशक्तिप्रभावः,
किं तश्चित्रं ननु सुगुरवः सर्वशक्तिप्रयुक्ताः॥ १४॥ सद्भिः सेव्यः सुगुरुरिति या ख्यातिरास्ते यथार्था,
चक्रे सैवं विमलगिरिणा भावना भावितानाम् । एतत्तीर्थोत्तम गुरुधियामिष्टशिष्टार्थदानैः,
सर्व युक्तं सततसफलाः सेविनां स्युर्महान्तः ॥ १५ ॥ स्मारं स्मारं विशद शिवदं रूपरूपं तवात्म,
स्वान्तं पूतं नयनसुभगच्छायशृङ्गप्रसङ्गम् ।। कारं कारं त्वयि नुतिरतं शैल वाकायशुद्धिं, । कुर्वे सन्तः खलु परिचितास्तान्तिशान्त्यै प्रसन्नाः ॥१६॥ सौभाग्यं तेऽनुपम महिमारम्यमान्याः क्षमः कः,
शक्त्या वक्तुं शिखरिमुकुट त्वगुणध्यानधन्याः। सम्पत्प्राप्तिं भवभयभिदं भाग्यसौभाग्यभोगं,
लब्ध्वा हृष्टप्रकृतय इहानन्दकन्दा हि सन्तः ॥ १७ ॥ वन्दे शत्रुञ्जयगिरिवरं विश्वसम्पद्विलासं
श्रेयः श्रीणां ललनसदनं ब्रह्मलक्ष्मीविनोदम् । कर्मारीणां सरसविजयस्तम्भमिष्टधुरत्नं,
सद्घोहित्थं भवभयजले सर्वसिद्धिप्रसिद्धिम् ॥ १८॥ इत्यानन्दमहोदयोज्वलकलालीलाविलासान्नुतः,
श्रीशत्रुञ्जयनामतीर्थशिखरी सौभाग्यचूडामणिः । त्रैलोक्योदितहर्षहर्षविनयश्रीसूरितप्रौढिम, बोधि मे विदधातु कामितफलं श्रीधर्महंसश्रियम् ॥ १९ ॥
॥ इति श्रीशत्रुञ्जयमहातीर्थस्तोत्रम् ॥ ३ ॥
For Private and Personal Use Only