________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४ श्रीसरस्वतीकल्प।
[परि० १२ कद्रयौँः खद्रयौँः गद्रयोः घद्रयौं उद्यौः च दयौः छद्रयाः जद्रयौंः झयौँः नयाँ टद्रयाः उद्रयाः उद्यौः ढद्रयाः णद्रयोंः तद्रयाः थव्याः दद्रयाः धद्रयाः नद्रयाः पद्याः कद्रयाः बद्रः भद्रणैः मद्रों यद्रोंः रद्रयोः लद्रयोः वद्रयाः शद्रयाः पद्यौः सद्रयोंः ३२ इति प्रत्यन्तरपाठान्तरक्रमः ।
ततश्चतुःषष्टिदलानि आलाई ईवाई ऊशाई ऋषाई ल.साई ऐहाई औलाई अंक्षाई १।
आवाई ईशाई ऊषाई ऋसाई लहाई ऐळाई भौक्षाई अंलाई २ आशाई ईषाई ऊसाई ऋहाई लळाई ऐक्षाई औलाई अंबाई ३
आषाई ईसाई ऊहाई ऋळाई लक्षाई ऐलाई औवाई अंशाई ४ आसाई ईहाई ऊळाई ऋक्षाई ललाई ऐवाई औशाई अंषाई ५ आहाई ईळाई ऊमाई कलाई लवाई ऐशाई औषाई अंसाई ६ आळाई ईक्षाई ऊलाई ऋवाई लशाई ऐषाई औसाई अंहाई ७ आक्षाई ईलाई ऊवाई ऋशाई लपाई ऐसाई औहाई अळाई ८ एवं षष्टिः खीलनानि हलेषु ततोऽष्ट दलानि । दलेषु ऐं ३ दुर्गे! दुर्गदर्शने नमः । ऐं ३ चामुण्डे ! चण्डरूपधारिण्यै नमः ।। ऐं ३ जम्भे नमः । ऐं ३ मोहे नमः । ऐं ३ स्तम्भने नमः । ऐं ३ आशापुरायै नमः । ऐं ३ विद्युजिह्वे ! नमः । ८ ३ कुण्डलिनी नमः। ऐं ह्रींकारवेष्टितं क्रोंकारनिरुद्धं भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः। में विमले ! विमलजलाय सर्वोदकैः स्नानं कुरु कुरु स्वाहा ।
स्नानमन्त्रः। मंतपयारो एसो हयारपुग्वि त्ति सोयमग्गम्मि । सो च्चिय सयारपुन्यो विजानेओ कुले हाइ ॥ .........जीवं दक्षिणवाचयोगसमन्वितम् ।
सिद्धसारस्वतं बीजं सद्यो वै वचःकारः ॥ शुचिप्रदेशे पटे पट्टे वा श्रीखण्डेन कर्पूरेण वा देव्या मूर्ति कमलासनस्थां देवीचर: णसमीपे योजितकरां स्वमूर्ति च आलिख्य देवीप्रतिमां चाग्रतो विन्यस्य देवीपूजापूर्वक यथाशक्ति श्रीखण्डजातीकुसुमसुगन्धधूपफलनैवेद्यजलप्रदीपाक्षतादिभिः साधकः पूजयेत् । स च स्नानकं च स्नानं वा कृत्वा शुचिवेषः समुपविशेत् । ततश्च 'ॐ विमलाय विमलचित्ताय पां वां क्षां ह्रीं स्वाहा' अनेन मन्त्रेण वार ३ शिरः प्रदेशात् चरणौ यावत् हस्ताभ्यां मन्त्रस्नानं कुर्यात् चन्द्रकिरणैर्दुग्धकर्पूरैर्वा आत्मानमभिषिच्यमानं चिन्तयेत्।
For Private And Personal Use Only