________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३
परि० ११]
सरस्वतौमन्प्रकल्पः भानूदये तिमिरमेति यथा विनाश श्वेडं विनश्यति यथा गरुडागमेन । तद्वत् समस्तदुरितं चिरसञ्चितं मे देवि ! त्वदीयमुखदर्पणदर्शनेन ॥२०॥ गमकत्वं कवित्वं च वाग्मित्वं वादिता तथा । भारति ! त्वत्प्रसादेन जायते भुवने नृणाम् ॥२१॥
सरस्वतीस्तवः। जपकाले नमःशब्दं मन्त्रस्यान्ते नियोजयेत् । होमकाले पुनः स्वाहा मन्त्रस्यायं सदा क्रमः ॥२२॥ सवृन्तकं समादाय प्रसून ज्ञानमुद्रया। मन्त्रमुच्चार्य सन्मन्त्री श्वासं मुञ्चीत रेचनात् ॥२३॥ वाग्भवं कामराजं च सान्तं षान्तेन संयुतम् ।
बिन्द्वोङ्कारयुतं मन्त्रं ग्वे पुरं तन्निगद्यते ॥२४॥ ऐं क्ली दू सौ नमः।
श्वेतैः पुष्पैर्भवेद् वाचा शोणितैर्वश्यमोहनम् ।
लक्षजापेन संसिद्धिं याति मन्त्रं सहोमतः ॥२५॥ ऐं क्ली इसौं मन्त्रः ।
उष्माणामादिमं बीजं ब्रह्मबीजसमन्वितम् ।
लान्तं रान्तेन संयुक्तं मायावाग्भवबीजकम् ॥२६॥ ख्ला ह्रीं ऐं सरस्वत्यै नमः ।।
मन्त्रं जपति यो नित्यं जातिकाकुसुमैर्वरैः । रविसङ्ख्यसहस्राणि स स्याद् वाचस्पतेः समः ॥२७॥ सप्त लक्षाणि यो विद्यां मायामेकाक्षरी जपेत् ।
तस्य सिद्धयति वागीशा पुष्पैरिन्दुसमप्रभैः ॥२८॥ ह्रीं झं वं ह्वो जलभूबीजै म यत् तत् स्वरैर्वृतम् ।
बाह्ये द्विषड्दलाम्भोजपत्रेषु सकलं नमः ॥२९॥ सान्तं सम्पुटमालिख्य इवी हंसैर्यलयीकृतम् । अम्भःपुरपुटोपेतं सद्भूर्जे चन्दनादिभिः ॥३०॥ सिक्थकेन समावेष्टय जलपूर्णघटे क्षिपेत् । दाहस्योपशमं कुर्याद् ग्रहपीडां निवारयेत् ॥३१॥ नाम त्रिमूत्तिमध्यस्थं फ्ली के दिक्षु विदिक्षु च ।
शान्तिकयन्त्रम् ।
For Private And Personal Use Only