________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
[ परि० ८
श्रीपद्मावतीसहस्रनामस्तोत्रम् धर्मप्रिया धर्मदा च धर्मिणी धर्मपालिनी । धाराधरधराधारा धात्री धर्माङ्गपालिनी ॥४॥ धौता धृतिधुरा धीरा धुनुनी च धनुर्धरा । ब्रह्माणी ब्रह्मगोत्रा च ब्राह्मणी ब्रह्मपालिनी ॥५॥ गङ्गा गोदावरी गौगा गायत्री गणपालिनी। गोचरी गोमती गुर्वाऽगाधा गान्धारिणी गुहा ॥६॥ ब्राह्मी विद्युत्प्रभा वीरा वीणावासवपूजिता । गीतप्रिया गर्भधरा गायिनी गजगामिनी ॥७॥ गरीयसी गुणोपेता गरिष्ठा गरमर्दिनी । गम्भीरा गुरुरूपा च गीता गर्वापहारिणी ॥८॥ ग्रहिणी ग्राहिणी गौरी गन्धारी गन्धवासना । गारुडी असिनी गूढा गौहनी गुणहायनी ॥९॥ चक्रमध्या चक्रधरा चित्रणी चित्ररूपिणी । चर्चरी चतुरा चित्रा चित्रमाया चतुर्भुजा ॥१०॥ चन्द्रामा चन्द्रवर्णा च चक्रिणी चक्रधारिणी । चक्रायुधा करधरा चण्डी चण्डपराक्रमा ॥११॥
इति त्रिनेत्राशतम् ॥ चक्रेश्वरी चमूश्चिन्ता चापिनी चञ्चलात्मिका । चन्द्रलेखा चन्द्रभागा चन्द्रिका चन्द्रमण्डला ॥१॥ चन्द्रकान्तिश्चन्द्रमश्रीश्चन्द्रमण्डलवर्तिनी । चतुःसमुद्रपारान्ता चतुराश्रमवासिनी ॥२॥ चतुर्मुखी चन्द्रमुखी चतुर्वर्णफलप्रदा । चित्स्वरूपा चिदानन्दा चिराश्चिन्तामणिः पिता ॥३॥ चन्द्रहासा च चामुण्डा चिन्तना चौरवर्जिनी । चैत्यप्रिया चैत्यलीला चिन्तितार्थफलप्रदा ॥४॥ ह्रीरूपा हंसगमनी हाकिनी हिङ्गुलाहिना । हालाहलधरा हारा हंसवर्णा च हर्षदा ॥५॥ हिमानी हरितो हीरा हर्षिणी हरिमर्दिनी । गोपिनी गौरगीता च दुर्गा दुर्ललिता धरा ॥६॥ दामिनी दीर्घिका दुग्धा दुर्गमा दुर्लभोदया। द्वारिका दक्षिणा दीक्षा दक्षा दक्षातिपूजिता ॥७॥
For Private And Personal Use Only