________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
श्रीपद्मावतीसहस्रनामस्तोत्रम्
श्रेयस्करी श्रेयसी च शौरिः सौदामनी शुचिः । सौभागिनी शोषणी च सुगन्धा सुमनःप्रिया ॥८॥ सौरभेयी सुसुरभी श्वेतातपत्रधारिणी । शृङ्गारिणी सत्यवक्ता सिद्धार्था शीलभूषणा ॥ ९ ॥ सत्यार्थिनी च सन्ध्याभा शची संक्रान्तिसिद्धिदा । संहारकारिणी सिंही सप्तर्चिः सफलार्थदा ॥ १०॥ सत्या सिन्दूरवर्णाभा सिन्दूरतिलकप्रिया । सारङ्गा सुतरा तुभ्यं ते नमोऽस्तु सुयोगिनी ॥ ११॥
इति श्रीसरस्वतीशतम् ।
भवनेश्वरी भूषणा च भुवना भूमिपप्रिया । भूमिगर्भा भूपवन्द्या भुजङ्गे प्रिया भगा ॥१॥ भुजङ्गभूषणाभोगा भुजङ्गाकारशायिनी । भवभीतिहरा भीमा भूमिर्भीमाट्टहासिनी || २ || भारती भवती भोगा भगिनी भोगमन्दिरा | भद्रिका भद्ररूपा च भूतात्मा भूतभञ्जिनी ॥३॥ भवानी भैरवी भीमा भामिनी भ्रमनाशिनी । भुजङ्गिनी भ्रुसुण्डी च मेदिनी भूमिभूषणा ॥४॥ भिन्ना भाग्यवती भासा भोगिनी भोगवल्लभा । भुक्तिदा भक्तिग्राह्या च भवसागरतारणी ॥५॥ भास्वती भास्वरा भूतिर्भूतिदा भूतिवर्द्धिनी । भाग्यदा भोग्यदा भोग्या भाविनी भवनाशिनी ॥६॥ भीक्ष्णा भट्टारका भीरुभ्रमरी भ्रमरी भवा । भट्टिनी भाण्डदा भाण्डा भल्लाकी भूरिभञ्जिनी ॥७॥ भूमिगा भूमिदा भाषा भक्षिणी भृगुभञ्जिनी । भाराकान्ताभिनन्दा च भजिनी भूमिपालिनी ॥८॥ भद्रा भगवती भर्गा वत्सला भगशालिनी । खेचरी खड्गहस्ता च खण्डिनी खलमर्दिनी ॥ ९ ॥ खट्वाङ्गधारिणी खड्वा खडङ्गा खगवाहिनी । षट्चक्रभेदविख्याता खगपूज्या खगेश्वरी ॥१०॥ लाङ्गली ललना लेखा लेखिनी ललना लता । लक्ष्मीर्लक्ष्मवती लक्ष्या लाभदा लोभवर्जिता ॥ ११॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
[ परि० ८