________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परि० ५]
श्रीपद्मावतीस्तोत्रम्
३७
fageकामसाधिनी दुर्जनमतिविनाशिनी त्रैलोक्यक्षोभिनी श्रीपार्श्वनाथोपसर्गहारिणी क्लीं ब्लूं मम दुष्टान् हन हन, मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा ।
Acharya Shri Kailassagarsuri Gyanmandir
भ क्रों ह्रीं ह्रीं ह्सा पद्मे ! देवि ! मम सर्वजगद्वश्यं कुरु कुरु सर्वविघ्नान् नाशय नाशय पुरक्षोभं कुरु कुरु, ह्रीं संवौषट् स्वाहा ।
ॐ
मम पादयोः पातय पातय, आकर्षणी ह्रीं नमः ।
द्रद्री क्ली ब्लूं सः सूर्ये पद्मावती सर्वपुरजनान् क्षोभय क्षोभय
ॐ ह्रीं अर्ह मम पापं फट् दह दह हन हन पच पच पाचय पाचय हं भ भां क्ष्वीं हंस भं वंद्य यहः क्षां क्षीं क्षं क्षे क्ष क्ष क्षः क्षि ह्रीं ह्रीं हं हे हों ह हं हः हः हिं द्रां द्रिं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठः ठः मम श्रीरस्तु, पुष्टिरस्तु, कल्याणमस्तु स्वाहा ॥
इति श्रीपद्मावतीदण्डकसम्पूर्णम् ॥ श्रीपद्मावतीपटलम् |
श्रीमन्माणिक्यरश्मिफणगणमुकुटे ! पद्मपत्रायताक्षि !
ह्रीं करना हहहहहसिते ! हन्महाटट्टहासे ! | aff afg: वहत्संवरवरवरणे धारिणे वज्रहस्ते !
पद्मे ! पद्मासनस्थे ! प्रहसितवदने ! देवि ! मां रक्ष पद्मे ! ॥१॥ क्षक्षी क्षू क्ष क्ष क्षः क्षमलवरयुते ! पिण्डबीजत्रिनेत्रे !
क्ष क्ष क्ष क्षिप्रक्षिप्रे ! तुरतुरगमने ! नागिनीनाशपाशे ! | क्षौ क्षी क्षू क्ष क्षः दिक्षु क्षुभितदशदिशाबन्धनं वज्रहस्ते !
रौद्रे त्रैलोक्यनाथे ! प्रहसितवदने । देवि ! मां रक्ष पद्मे ! ॥२॥ घ घी घो घोररूपे घिणिधिणिधिणिते घण्टहोङ्कारनादे !
क्ली ख्ली ग्ली लोँ घुटीना घुलघुलघुलते ! घर्जधर्जप्रमत्ते ! | घं घं घं जुग्मयन्ती दह दह पच में कर्म निर्मूलयन्ती
दुष्टे दुष्टप्रहारे ! कहकहवदने देवि ! मां रक्ष पद्म ! ॥३॥ क्ष्म ढं ग्लाँ मन्त्रमूर्ते ! फणिगणनिलये ! डाकिनीस्तम्भकारी
भ्र भी भ्रू भ्रः भ्रमन्ते ! भुवि रविभुविते भूरिभूम्येकपादे ! | किं किं विम्बं प्रचण्डे ! स्थिरवसससस कामिनीमोहपाशे ! |
कारे मन्त्रमूर्ते ! सुसुमगणयुते ! देवि ! मां रक्ष पद्मे ! ॥४॥ घ घी घाँ पद्महस्ते ! ग्रहकुलमथने ! डाकिनीसिंहनादे ! हं हं हं वायुवेगे हहहहहसिते ! हन्महाटट्टहासे ! |
For Private And Personal Use Only