________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[परि० ५
श्रीपद्मावतीस्तोत्रम्
अथाष्टकम् ॐ ह्रीं श्री मन्त्ररूपे ! विबुधजननुते ! देवदेवेन्द्रवन्ध !
चञ्चञ्चन्द्रावदाते ! क्षपितकलिमले ! हारनीहारगौरे !। भीमे ! भीमाट्टहासे भवभयहरणे ! भैरवे ! भीमरूपे हां ही हुँकारनादे ! विशदजलभरैस्त्वां यजे देवि ! पद्मे ! ॥१॥
___ॐ ह्रीं श्री श्री पद्मावत्यै जलं. १ हा पक्षी(क्षि)वीजगर्भ सुरवररमणीचर्चितेऽनेकरूपे ! ।
कोपं वं झं विधेयं धरिततवधरे योगिनी योगमार्गे । हं हंसः स्वर्गजैश्च प्रतिदिननमिते! प्रस्तुतापापपट्टे दैत्येन्द्रायमाने ! विमलसलिलजैस्त्वां यजे देवि ! पद्मे ! ॥२॥
गन्धं०२ दैत्यैर्दैत्यारिनाथैनमितपदयुगे ! भक्तिपूर्व त्रिसन्ध्यं
यक्षैः सिद्धेश्च नरहमहमिकया देहकान्त्याश्च कान्त्यै । आं ई उ तं अ आ आ गृढ गृढ मृडने सः स्वरे न्यस्वरे नैः तेवप्राहीयमाने क्षतधवलभरैस्त्वां यजे देवि । पग्मे ! ॥३॥
अक्षतम् । क्षांक्षी क्षः स्वरूपे ! हन विषमविषं स्थावरं जङ्गमं वा
संसारे संसृतानां तव चरणयुगे सर्वकालान्तराले । अव्यक्तव्यक्तरूपे ! प्रणतनरवरे ! ब्रह्मरूपे! स्वरूपे ! पंक्तियोगीन्द्रगम्ये सुरभिशुभक्रमे ! त्वां यजे देवि! पद्म ! ॥४॥
पुष्पम् ॥ पूर्ण विज्ञानशोभाशशधरधवले दास्यबिम्बं प्रसन्नै
__ रम्ये स्वच्छे स्वकान्त्यै द्विजकरनिकरे चन्द्रिकाकारभासे । आस्मिकिन्नाभवज्यों दिनमनुसततं कल्मषं क्षालयन्ती। श्रां श्रीं धूं मन्त्ररूपे ! विमलचरुवरैस्त्वां यजे देवि ! पद्मे ! ॥५॥
नैवेद्यम् ! भास्वत्पद्मासनस्थे ! जिनपदनिरते ! पद्महस्ते ! प्रशस्ते !
प्रां प्री प्रः पवित्रे ! हर हर दुरितं दुष्टजं दुष्टचेष्टे ! । वाचाला भावभक्त्या त्रिदशयुवतिभिः प्रत्यहं पूज्यपादे ! चन्द्रे चन्द्रीकराले मुनिगृहमणिभिस्त्वां यजे देवि पद्मे ! ॥६॥
दीपम् ॥
For Private And Personal Use Only