________________
Shri Mahavir Jain Aradhana Kendra
[ परि० ५
www.kobatirth.org
श्रीस्तोत्रम्
सप्ता कणवीररक्तकुसुमैः पुष्पैः समं सञ्चितैः
सन्मित गुग्गुलौघमधुभिः कुण्डे त्रिकोणे कृते । होमार्थ कृतषोडशाङ्गुलशता वह्नौ दशांशैर्जपेत्
या इष्टाय लप्तकर्मणगणप्रध्वंसदक्षाङ्कुशा । आयुर्वृद्धिकरं ज्वरामयहरां सर्वार्थसिद्धिप्रदां
सद्यः प्रत्ययकारिणीं भगवतीं पद्मावतीं संस्तुवे ॥२६॥ पद्मासना पद्मदलायताक्षी पद्मानना पद्मकराङ्घ्रिपद्मा ।
Acharya Shri Kailassagarsuri Gyanmandir
तं वाचं वचसीह देवि ! सहसा पद्मावती देवता ॥ २२ ॥ ह्रींकारैश्चन्द्रमध्ये पुनरपि वलयं षोडशावर्ण पूर्ण
'बह्या कण्ठैरवेष्टयं कमलदलयुतं मूलमन्त्रप्रयुक्तम् । साक्षात् त्रैलोक्यवश्यं पुरुषवशकृतं मन्त्रराजेन्द्रराजं
.. एतत्स्वरूपं परमपदमिदं पातु मां पार्श्वनाथः ||२३|| प्रोत्फुल्लत्कुन्दनादे कमलकुवलये मालतीमाल्यपूज्ये
पादस्थे भूधराणां कृतरणक्वणिते रम्यझंकाररावे । गुञ्जत्काञ्चीकलापे पृथुलकटितटे तुच्छमध्यप्रदेशे
हा हा हुंकारनादे ! कृतकरकमले ! रक्ष मां देवि ! पद्मे ! ||२४|| दिव्ये पद्म सुलग्ने स्तनतटमुपरि स्फारहारावलीके
केयूरैः कङ्कणाद्यैर्बहुविधरचितैर्बाहुदण्डप्रचण्डैः । भाभाले वृद्धतेजः स्फुरन्मणिशतैः कुण्डलोघृष्टगण्डे
त्रां स्त्रीं तूं त्रः स्मरन्ती गजपतिगमने ! रक्ष मां देवि ! पझे ! ||२५|| या मन्त्रागमवृद्धिमानवितनोल्लासप्रसादार्पणां
पद्मप्रभा पार्श्वजिनेन्द्रशक्ता पद्मावती पातु फणीन्द्रपत्नी ॥२७॥ मातः ! पद्मिनि ! पद्मरागरुचिरे ! पद्मप्रसूनानने !
! पद्मवनस्थिते ! परिलसत्पद्माक्षि ! पद्मानने ! | पद्ममोदिनि । पद्मकान्तिवरदे ! पद्मप्रसूनार्चिते !
पद्मोल्लासिनि ! पद्मनाभिनिलये ! पद्मावती पाहि माम् ॥२८॥ या देवी त्रिपुरा पुरत्रयगता शीघ्रासि शीघ्रप्रदा
या देवी समया समस्तभुवने सङ्गीयते कामदा | तारा मानविमर्दिनी भगवती देवी च पद्मावती
तास्ताः सर्वगतास्तमेव नियतं मायेति तुभ्यं नमः ॥२९॥ - ट्याङ्कलबन्धनं बहुविधैः पाशैश्च यन्मोचनं
For Private And Personal Use Only
२९