________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[परि० ५
श्रीपद्मावतीस्तोत्रम् लीलाव्यालोलनीलोत्पलदलनयने ! प्रज्वलद्वाडवाग्नि
प्रोद्यज्ज्वालास्फुलिङ्गस्फुरदरुणकरोदनवजाग्रहस्ते !। हाँ ह्रीं हूँ ह्रः हरन्ती हरहरहरहुंकारभीमैकनादे !
पद्मे ! पद्मासनस्थे व्यपनय दुरितं देवि ! देवेन्द्रवन्धे ! ॥६॥ कोपं वं झं सहसः कुवलयकलितोदामलीलाप्रबन्धे !
वां जी जूं जः पवित्रे शशिकरधवले प्रक्षरत्क्षीरगौरे !। व्यालव्यावद्धजूटे प्रबलबलमहाकालकूट हरन्ती ।
हा हा हुंकारनादे ! कृतकरकमले ! रक्ष मां देवि! पढ़े ! HR प्रातर्बालार्करश्मिच्छुरितधनमहासान्द्रसिन्दूरधूली.. . सन्ध्यारागारुणाङ्गि त्रिदशवरवधूवन्द्यपादारविन्दे !। चञ्चञ्चन्द्रासिधाराप्रहतरिपुकुले कुण्डलोद्धृष्टगल्ले !
__ श्रां श्रीं शुं श्रः स्मरन्ती मदगजगमने ! रक्ष मां देवि ! पणे ! ॥७॥ विस्तीर्णे पद्मपीठे कमलदलनिवासोचिते कामगुप्ते
लांतांगीश्रीसमेते प्रहसितवदने दिव्यहस्ते ! प्रसन्ने ! । रक्ते रक्कोत्पलागि प्रतिवहसि सदा वाग्भवं कामराज
हंसारूढे ! त्रिनेत्रे ! भगवति ! परदे ! रक्ष मां देवि ! पढ्ने ! ॥९॥ षट्कोणे चक्रमध्ये प्रणतवरयुते वाग्भवे कामराजे
__ हसारूढे सबिन्दौ विकसितकमले कर्णिकाने निधाय । नित्ये क्लिन्ने मददैव इति सहितं साङ्कुशे पाशहस्ते !
ध्यानात् संक्षोभकारित्रिभुवनवशकृद् रक्ष मां देवि ! पझे ! ॥१०॥ आं क्रों ही पञ्चवाणैलिखितषदले चक्रमध्ये सहंसः __ ह्स्क्लीं श्रीं पत्रान्तराले स्वरपरिकलिते वायुना वेष्टिताङ्गी । ही वेष्टे रक्तपुष्पैर्जपति मणिमतां क्षोभिणी वीक्ष्यमाणा
चन्द्रार्क चालयन्ती सपदि जनहिते रक्ष मां देवि ! पो ! ॥११॥ गर्जन्नीरदगर्भनिर्गततडिज्ज्वालासहस्रस्फुरत्
सद्वज्राङ्कुशपाशपङ्कजघरा भक्त्यामरैरचिंता । सद्यः पुष्पितपारिजातरुचिरं दिव्यं वपुर्बिभ्रती
सा मां पातु सदा प्रसन्नवदना पद्मावती देवता ॥१२॥ जिह्वाग्रे नासिकान्ते हृदि मनसि दृशोः कर्णयो भिपझे
। स्कन्धे कण्ठे ललाटे शिरसि च भुजयोः पृष्ठिपार्श्वप्रदेशे । सर्वाङ्गोपाङ्गशुद्धयान्यतिशयभवनं दिव्यरूपं स्वरूपं
ध्यायामः सर्वकालं प्रणयलयगतं पार्श्वनाथेतिशब्दम् ॥१३॥
For Private And Personal Use Only