________________
Shri Mahavir Jain Aradhana Kendra
१६
श्रीपद्मावतीपूजनम्
मायाबीजेन तिलकं कार्यम् । निजदेहे पञ्च तत्त्वबीजानि न्यसेत् । क्षिप ॐ स्वाहा अनुलोम विलोम वार ३
तत्त्वस्थापनम् ।
ॐ ॐ हृदयाय नमः, ॐ क्राँ शिरसे स्वाहा . ॐ हाँ शिखायै वषट्, ॐ आँ कबचाय हुं ॐ क्रोँ नेत्राय वपटू, ॐ ह्रीं अस्त्राय फट् करे अस्त्रं धियते ॐ ह्रीं इति अङ्गन्यासः ।
अस्त्राय फट्
ॐ अङ्गुष्ठाय नमः, ॐ क्रोँ तर्जन्यै स्वाहा, ॐ हाँ मध्यमायै वौषट्, ॐ आँ अनामिकायै हुं, ॐ क्रोँ कनिष्ठिकायै वषट्, ॐ ह्रीं करतले, पृष्ठे फट् स्वाहा ।
इति करन्यासः । मन्त्रेण अर्धपात्रपूजा, द्रव्यप्रोक्षणं च । स्वाङ्गपूजा मूलमन्त्रेण । ॐ ह्रीं परेभ्यो गुरुपादुकाभ्यो नमः, अपरापरेभ्यो गुरुपादुकाभ्यो नमः
।
www.kobatirth.org
गृण्छ स्वाहा ।
"
इति गुरुपङ्क्तिपूजा | ॐ आँ हाँ काँ नित्ये ! नमः, ॐ आँ काँ हाँ क्लिन्ने ! नमः ॐ औँ काँ हाँ मदे ! नमः, ॐ आँ काँ हाँ उन्मादे ! नमः, ॐ आँ काँ हाँ द्रवे ! नमः । ॐ आँ क्राँ हां द्वावे ! नमः, ॐ आँ काँ हां मातुलिङ्गाय नमः, ॐ आँ क्राँ हाँ वरदाय नमः, आँ क्रोँ हाँ हाँ ह्रीं क्लीं ब्लूं सः पञ्चवाणाय नमः । ॐ आँ काँ हाँ अङ्कुशाय नमः, ॐ भाँ काँ ह्रीं धनुषाय नमः । इति भोगागलमागादिस्थापना | इति पीठस्थापना |
श्रीपूर्णगिरिपीठं श्रीकुमारदेउपीठ, श्रीकुमारदेउ सन्मुख ॐ क्षॉप नमः वार ३ पठित्वा पुष्पं मुच्यते ।
ॐ पद्मगन्धायै
ॐ पद्मायै ॐ ह्रीं पद्मकमलायै ॐ ह्रीं मदनोन्मादिनी
ॐ ह्रीं कामोद्दीपनी ॐ ह्रीं पद्मवर्णायै ॐ ह्रीं त्रैलोक्यमोहिनी
Acharya Shri Kailassagarsuri Gyanmandir
अथाह्वानबीजम् -
ॐ नमो भगवति ! देवि ! पद्मे अत्र सन्निहिता भव, अत्र तिष्ठ तिष्ठ, पूजां गृण्ह
[ परि० २
योगिनी ६४ स्थापना । पूजासिद्ध ८४ स्थापना । चेटका आगच्छ आगच्छ पूजां गृण्ह गुण्ड स्वाहा |
For Private And Personal Use Only
مه
आगच्छ आगच्छ पूजां गृह गृह स्वाहा । आगच्छ आगच्छ पूजां गृह गृह स्वाहा | आगच्छ आगच्छ पूजां गृह गृह स्वाहा | आगच्छ आगच्छ पूजां गृह गृह स्वाहा । आगच्छ आगच्छ पूजां गृण्ह गुण्ड स्वाहा । आगच्छ आगच्छ पूजां गृह गृह स्वाहा । आगच्छ आगच्छ पूजां गृह गृह स्वाहा । इति दूतिकाष्टकस्थापना । पद्मस्याधोभागे ॐ ह्रीं ८४
चेटक पूजा ।