SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ श्रीपद्मावतीपूजनम् मायाबीजेन तिलकं कार्यम् । निजदेहे पञ्च तत्त्वबीजानि न्यसेत् । क्षिप ॐ स्वाहा अनुलोम विलोम वार ३ तत्त्वस्थापनम् । ॐ ॐ हृदयाय नमः, ॐ क्राँ शिरसे स्वाहा . ॐ हाँ शिखायै वषट्, ॐ आँ कबचाय हुं ॐ क्रोँ नेत्राय वपटू, ॐ ह्रीं अस्त्राय फट् करे अस्त्रं धियते ॐ ह्रीं इति अङ्गन्यासः । अस्त्राय फट् ॐ अङ्गुष्ठाय नमः, ॐ क्रोँ तर्जन्यै स्वाहा, ॐ हाँ मध्यमायै वौषट्, ॐ आँ अनामिकायै हुं, ॐ क्रोँ कनिष्ठिकायै वषट्, ॐ ह्रीं करतले, पृष्ठे फट् स्वाहा । इति करन्यासः । मन्त्रेण अर्धपात्रपूजा, द्रव्यप्रोक्षणं च । स्वाङ्गपूजा मूलमन्त्रेण । ॐ ह्रीं परेभ्यो गुरुपादुकाभ्यो नमः, अपरापरेभ्यो गुरुपादुकाभ्यो नमः । www.kobatirth.org गृण्छ स्वाहा । " इति गुरुपङ्क्तिपूजा | ॐ आँ हाँ काँ नित्ये ! नमः, ॐ आँ काँ हाँ क्लिन्ने ! नमः ॐ औँ काँ हाँ मदे ! नमः, ॐ आँ काँ हाँ उन्मादे ! नमः, ॐ आँ काँ हाँ द्रवे ! नमः । ॐ आँ क्राँ हां द्वावे ! नमः, ॐ आँ काँ हां मातुलिङ्गाय नमः, ॐ आँ क्राँ हाँ वरदाय नमः, आँ क्रोँ हाँ हाँ ह्रीं क्लीं ब्लूं सः पञ्चवाणाय नमः । ॐ आँ काँ हाँ अङ्कुशाय नमः, ॐ भाँ काँ ह्रीं धनुषाय नमः । इति भोगागलमागादिस्थापना | इति पीठस्थापना | श्रीपूर्णगिरिपीठं श्रीकुमारदेउपीठ, श्रीकुमारदेउ सन्मुख ॐ क्षॉप नमः वार ३ पठित्वा पुष्पं मुच्यते । ॐ पद्मगन्धायै ॐ पद्मायै ॐ ह्रीं पद्मकमलायै ॐ ह्रीं मदनोन्मादिनी ॐ ह्रीं कामोद्दीपनी ॐ ह्रीं पद्मवर्णायै ॐ ह्रीं त्रैलोक्यमोहिनी Acharya Shri Kailassagarsuri Gyanmandir अथाह्वानबीजम् - ॐ नमो भगवति ! देवि ! पद्मे अत्र सन्निहिता भव, अत्र तिष्ठ तिष्ठ, पूजां गृण्ह [ परि० २ योगिनी ६४ स्थापना । पूजासिद्ध ८४ स्थापना । चेटका आगच्छ आगच्छ पूजां गृण्ह गुण्ड स्वाहा | For Private And Personal Use Only مه आगच्छ आगच्छ पूजां गृह गृह स्वाहा । आगच्छ आगच्छ पूजां गृह गृह स्वाहा | आगच्छ आगच्छ पूजां गृह गृह स्वाहा | आगच्छ आगच्छ पूजां गृह गृह स्वाहा । आगच्छ आगच्छ पूजां गृण्ह गुण्ड स्वाहा । आगच्छ आगच्छ पूजां गृह गृह स्वाहा । आगच्छ आगच्छ पूजां गृह गृह स्वाहा । इति दूतिकाष्टकस्थापना । पद्मस्याधोभागे ॐ ह्रीं ८४ चेटक पूजा ।
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy