SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 155 मनु परिचारं वा नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभज्यापि वा प्रथमाटुपक्रभ्य नमस्तक्षभ्य इति जानुदने धारयमाणः . . . . तत्र प्रथमानुवाके प्रथमां ऋचमाह । नमस्ते रुद्र मन्यव उतोत . . . नमः । हे रुद्र ते त्वदीयः यो मन्युः कोपः तस्मै नमो ऽस्तु । End: ते वयं नमस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमीप द्विष्मः यश्च वैरी नोऽस्मान् तूष्णीमवस्थतानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्राः वः युष्माकं जम्भे विदारितास्ये दधामि स्थापयामि || Here ends the 5th Praśna proper. Then the Brāhmaṇa or the explanation of the Viniyoga of the Rudrādhyāya is given with quotations from the 3rd Auuvāka of the 4th Fraśna of the 5th Kāņda. Beginning: __ तमिमं एकादशानुवाकात्मकं रुद्रीयं विनियुङ्के । रुद्रो वा एष यदनिः स एतहि जातो . . यजमानः ॥ . . . End: ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जतिलगवीधुकयोरन्वयात् होमं प्रत्याहुतित्वं नास्ति । पयसस्तु तदस्ति इत्थं महाभागं पय इति तस्मादर्थवादः । वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमांश्चतुरो देवाद्विद्यातीर्थमहेश्वरः ॥ इत्येकादशोऽनुवाकः । पञ्चमः प्रश्नः समाप्तः ॥ हरिः आम् ॥ Beginning of the 7th Prašna. अग्नाविष्णू सजोषसेति चतुर्गृहीतं गृहीत्वा औदुम्बरी सुचं व्याममात्रां मृदा प्रदिग्धां पश्चादासेचनवतीं घृास्य पूरयित्वा वाजश्च मे प्रसववश्च मे इति सन्ततां वसोर्धारां जुहोत्यामन्त्रसपापनादिति . . For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy