SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 THE SANSKRIT MANUSCRIPTS. ह्यन्ते तावन्त एव ग्रहाः गृह्यन्ते । षोडश सप्तदश वा गृह्यन्ते तावन्त एवं ग्रहा गृह्यन्ते ऽथेतः स्थेति सारस्वतीप्वप्सु हुत्वैतेनैव मन्त्रेण गृह्णात्येवमुत्तरयेन जुहोति तेन गृहाति अपां पतिरिति. End: स्थानतो बलीयरत्वात्तस्मादग्नौ वैःणवो ऽग्नीषोमीयविकृतिः शुचिदेवकमाग्ने यविकृतिः विस्पष्टमनुवाकार्या वर्ण्यने बुद्धिशुद्धये । अनुमत्यादयो वैश्वदेवा वारुणघातिकाः ।। साकमेधाः पितुर्यज्ञस्त्र्यम्बकाश्च शुना(दि)काः । शुनासीरीयमिन्द्रादि तुरीयञ्च द्वयं तथा ॥ पञ्चेमीयमपामार्गहोम एते शुनादिकाः । देविकाद्यं कर्मषट् स्याद्रनिहविरादिकम् ॥ हविक्षी रत्निनं (हवींषि रत्निनां) तद्वत् दीक्षणीयाभिषेच्यगा । हवींषि स्युदेवसुवां जलग्रहणसंस्कृतिः ॥ दिशां व्यास्थापनं तद्वदभिषेकोऽथ दिग्जयः । सेवा संसुहविस्तद्वद्दशपेयोऽभ्यवेष्टयः ।। हवींपि प्रयुजां सौत्रामणियाज्या इतीरिताः । वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ॥ पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः । Colophon:-इति माधवीये वेदार्थप्रकाशे यजुस्संहितापां प्रथमकाण्डे अष्टमप्रपाठके द्वाविंशोऽनुवाकः । समाप्तश्च प्रपाठकः । प्रथमकाण्डः समाप्तः ॥ 22 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy