SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 A DESCRIPTIVE CATALOGUE OF अधस्ताल्लिख्यमानानां वंशब्राह्मणोक्तर्षीणां यथोत्तरं विद्यया पितृत्वमुपपाद्यते । 1. शर्वदत्तो गार्ग्यः मित्रविन्दः कोहलः रुद्रभूतिाडायणः सुनीथः कापटवः त्रात-ऐषुमतः सुतेमनाश्शाण्डिल्यायनः निकलः पार्णवल्किः अंशुर्धानञ्जय्यः गिरिशर्मा काण्डेदृद्धिः अमावास्यश्शाण्डिल्यायनः ब्रह्मरद्धिश्छन्दोगमाहकिः । राधो गौतमः मित्रवर्चाःस्थैलङ्कायनः गाता गोतमः सुप्रतीत औलुन्द्यः संवर्गजिल्लामकायनः बृहस्पतिगुप्तश्शायस्तिः शाकदासो भाटि(ड)तायनः भवत्रातः शायस्तिः विचक्षणस्ताण्डयः कुस्तुकश्शार्कराक्ष्यः गर्दभीमुरवश्शाण्डिल्यायनः श्रवणदत्तः कौहलः उदरशाण्डिल्यः सुशारदश्शालंकायनः अतिधन्वा शौनकः उर्जयन्नौपमन्यवः मशको गार्ग्यः भानुमानौपमन्यवः स्थिरको गार्ग्यः आनन्दश्छान्धनायनः वासिष्ठश्चैकतानेयः शाम्बश्शार्कराक्ष्यः वासिष्ठ आरोहिण्यो राजन्यः काम्बोजश्चौपमन्यवः सुमन्त्रो बाभ्रवो गौतमः मद्रकारश्शौ(क)ङ्गायनिः शुषो वायो भारद्वाजः खातिरौष्ट्राक्षिः दरालो दातेयश्शौनकः सुश्रवा वार्षगण्यः दृतिरिन्द्रोदशौनकः प्रातरन्हः कौहलः इन्द्रोदशौनकः केतुर्वाद्यः सषशुष्मः वातावतः For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy