SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIIE SANSKRIT MANUSCRIPTS. 265 Begins on fol. la. The other work herein is Būdhāyanadharmapraśnaḥ (55a). This commentary is hy Haradatta. Complete. The Vaišvadovaprakaraña is added in the end in this manuscript. Beginning : अथ विवाहमन्त्रम्(न्त्राः?) । मन्त्रवतो वरान् प्रहिणुयात् । प्रमुग्मन्नेति । प्रसुग्मन्ता सुष्टु प्रकर्षण गन्तारः धियसानस्य ध्यायमानस्य सक्षणि समाने क्षणे ध्यानानन्तरे वरेभिः वरैः श्रेष्ठैः पथिभिः वरान् वरथिव्यान् कन्यायाः पित्रादीन् अभि प्रीत सुप्रसीदत सुष्ट प्रकर्षण प्रसीदत ॥ End : ततश्शतं शरदः पुरूचीः बहुदिवसान् व्याप्नुवन्ति(तीः) जीवन् । मृत्युस्त(न्तु) अनेन पर्वतेन अश्मना तिरोदधताम् तीर्णवन्तं कुर्वन्तु ॥ इत्येकानिकाण्डमन्त्रव्याख्या समाप्ता ॥ प्रणिपत्य महादेवं हरदत्तेन शम्भुना । एकाग्निकाण्डमन्त्राणां व्याख्या सम्यग्विधीयते ॥ तथा चोक्तन् । उभयतः परिषेचनन् यथा पुरस्तादिति । तस्मात्परिषेचनमन्त्राः पूर्व व्याख्येयाः । अदितेऽनुमन्यखेति । अदितिरिति देवमाता । हे अदिते अनुमन्यख मया क्रियमाणं कर्भ अनुजानीहि । . अन्ये पुनः दिवा च बलिमिच्छन्तं(न्तः) दतरु (इत्यू)हेन दिवा बलिं हरन्ति दिवाचारिभ्य इति दिवा नक्तश्चारिभ्य इति नक्तमित्याश्वलायने दर्शनात् ॥ 36 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy