SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 249 No. 219. नवो नवो भवतीतिश्रुत्यर्थविचारः. NAVÕNAVÕBHAVATĪTIŚRUTYARTHAVICARAĦ.' Substance, palm-leaf. Size, 184 14 inches. Pages, 12. Lines, 6 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Begins on fol. la. For other works herein see No. 30. Complete. Beginning: नवो नवो भवति . . . आयुः ।। अस्यार्थः । हे चन्द्रमाः अनुदिनं जायमानः नवो नवो भवति । जन्यमानस्सन् नवीनो भवतीत्यर्थः । अह्रां अहस्समुदायानां केतुलजस्थानभूतः उषसामग्रे प्रथमत एति गच्छति देवेभ्यः सर्वदेवतोद्देशेन द्रव्यत्यागात्मकयागस्य करणीयतया तेभ्यो भागं विदधाति एवम्भूतश्चन्द्रमाः सूर्यः आयन् आगच्छन् अस्मै यजमानाय दीर्घमायुः प्रतिरति वितनोतीत्यर्थः । अत्र विचार्यते अत्रत्यच. न्द्रमशब्दस्य चन्द्रपरत्वं परित्यज्य सूर्यपरत्वाभ्युपगमे सूर्यान्तर्वर्तिभगवत्परत्वं वा उत भगवच्छब्दस्य सूर्यपरत्वं वा । नाद्यः । End: श्रुतिस्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घय वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ।। इति भगवद्वाक्येन श्रुतिस्मृत्योर्भगवदाज्ञारूपश्रुतिस्मृतिप्रतिपादितकर्मानुष्ठानेन भगवदाज्ञापरिपालने न तदाज्ञापरिपालने नैव भगवन्मुरवोल्लासात् भगवन्मुरवोल्लासकर्मानुष्ठानमवश्यकार्यमिति कर्मणामानन्त्ये तेषामवश्यकर्तव्यता च प्रतीयत इति सर्वं समञ्जसम् ॥ 34 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy