SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir Begins on fol. 1a. For other works horein see No 140. By Sayaṇācārya. The text of the Rgveda is here taken up for comment. The verses 16 to 21 of the 22nd Sukta of the first Mandala of the Rgveda with commentary is also found here. Beginning: सहस्रशीर्षा षोडशम् षष्ठं सूक्तम् । नारायणो नाम ऋषिः । अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः । अव्यक्तमहदादिविलक्षणश्वेतनो यः पुरुषः पुरुषान्नापरं किञ्चिदित्यादिषु श्रुतिषु प्रसिद्धः स देवता । तथा चानुक्रान्तम् । सहस्रशीर्षा षोडश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं दितिनि (त्विति)गतोविनियोगः तत्र प्रथमा सहस्वशर्षिति सर्वप्राणिसमष्टिततोजीयेन्दु (रूपो ब्रह्माण्ड ) देहो यः पुरुषः सोऽयं सहस्रशीर्षा । सहस्रशब्दस्यापलक्षणत्वादनन्तशिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तः पानित्वात् तदीयान्येवेति सहस्रशीर्षत्वन् । एवं सहस्राक्षत्वं सहस्रपादत्वव ॥ End: 239 अथोपासनतत्फलानुवादभागार्थः सङ्गृह्यते । यत्र यस्मिन् विराटप्राप्तिरूपे नाके पूर्वे साध्याः पुरातन (ना) विरादपुरुषास्ते दुपास्ति साधका देवासन्ति तिष्ठन्ति तन्नाकं विराट्प्राप्तिरूपं स्वर्गं महिमानस्तदुपासका महात्मानः सचन्ते समुपयन्ति प्राप्नुवन्ति । इत्यष्टमस्य चतुर्थे एकोनविंशवर्गः । इति दशमे मण्डले सप्तमोऽनुवाकः ॥ * तामेतां सूक्तषोडशीमृचमाह अतो दवा इति । विष्णुः परमेश्वरः सप्तधामभिः सप्तभिर्गायत्र्यादिभिश्छन्दोभिः साधनभूतैः यतः ष्टथिव्याः यस्माद्भूप्रदेशाद्विचक्रमे । विविधं पादक्रमणं कृतवान् । For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy