SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 222 प्रयागः । उत्तमाङ्गलिपर्वप्रमाणाः पञ्चाशीनिशतं हिरण्येष्ठकाश्शर्करावाभ्यक्तांश्चतस्त्रस्व मातृण्णापरिमिता लोकप्टगाश्च उपकल्प्योत्तरवेदिदेशस्य मध्ये शङ्कं निहत्य सर्वतः परिमण्डलं रथचक्रमानं सावित्रं परिलिख्य लेखाया अभ्यन्तरं नव परिमण्डला लेवा लिरिवत्वा नवम्यां बाह्यायां लेरवायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति । अहरिष्टका इत्यर्थः । संज्ञानादयश्चैता अहराख्याः । ब्राह्मणञ्च एतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानीति । तत्रैषां भिन्नवाक्यत्वात् साकाङ्क्षत्वाच्चोपधानमन्त्राणामन्ते भूमिश्चेत्यनुवाक आनातं तया देवतयेत्येतत्तत्र कृतार्थमप्येषामर्थत्वात् प्रत्येकं संबध्यते तेन तेन च दिनेनाभेदमुपचर्य इष्टका एवोच्यन्ते । तत्र संज्ञानन्नामाद्यमहः पूर्वपक्षस्य सङ्गतं ज्ञायतेऽमावास्याकार्यमिष्टयादि । विज्ञान व द्वितीयं व्याटतं ज्ञायमानत्वात् नहि कदा चित् शुक्लद्वितीयायां परपक्षकार्य क्रियते। प्रज्ञानं तृतीयं प्रकर्षेण ज्ञायन्ते शुभानि कर्माण्यस्मिन्निति । जानच्चतुर्थं जानात्येवात्मानं पूर्वपक्षत्वेन न तु शुभानि कर्माणि प्रवर्तयति पक्षच्छिद्रत्वात् रिक्तात्मत्वाच्च । आभजानत् । पञ्चमम आभिमुख्येन शुभानि कर्माणि जानातीति । End: अथ विश्वसृजां मनस्यहःकृप्तिन्दर्शयति पञ्चेति । आः परं ब्राह्मणम् । पञ्चाशदधिकशतद्वयसङ्ख्यास्संवत्सराः तावत्संवत्सरसम्वन्धिनो दिवसाः त्रितः त्रिवत्तोमका भवन्ति तावन्तः पञ्चदशाः तावन्तस्सप्तदशाः तावन्त एकविंशाः तस्माद्विश्वसृजामयनमेतत् सहस्रसंवत्सरं भवति । एतेन वा इत्यादि गतम् । कर्तृणां प्रवक्तृणां श्रोतृणां स्तुतिः एनाननु हो. तृन् कृत्वा विश्वं प्रजायते सम्पद्यते। ब्रह्मण रसायुज्यं सलोकताचैते गच्छनिज तथा एतासामेव देवतानां विश्वसृजां सायुज्यं साष्टितां समानलोकताञ्च गच्छति । एते के य एतत्सत्रमुपयान्ति ये चैनत्प्राहुः एतन्माहात्म्यं कीर्तयन्ति येभ्यश्च श्रोतृभ्यः श्रदधानेभ्यः यन्ति एतन्माहात्म्यं For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy