SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * THE SANSKRIT MANUSCRIPTS. * This contains the commentary of Sayanacarya on the 2nd Pañcasat of the 6th Praśna of the II Astaka and ends with a portion of the 6th Pañcasat of the 6th Anuvaka of the 8th Praśna of the same Astaka. Beginning: यस्य तं पुरा सोमं जीर्णमसौ सोमातिपवितः । यद्वा यस्य सोमो वोधोद्वारेण निर्गतः सो ऽयं सोमातिपवितः । तस्य मपयः शोधनार्थं मन्त्रमाह । वायुः पूतः पवित्रेण . सरखेति । पुनातु ते परिसुतमिति पूर्ववदि मोषज्यते प्रत्यङ्गतिद्रुतः अधो निर्गतः । अन्यत्पूर्ववद्वयाख्ययम् । कल्पः । ब्रह्मक्षत्रं पवत इति सुरां प्रति प्रस्थातेति. : * सुरा गृह्णाति चैषाद्यैर्मन्त्रैः संसादयेत् त्रिभिः । ओजो ऽसीत्यादिभिः सप्तमन्त्रस्तानुपतिष्ठते ॥ प्रथमे नुवाकेऽस्मिन् एकोनत्रिंशदीरिताः । इति सायणाचार्यविरचिते प्रथमो ऽनुवाकः ॥ Acharya Shri Kailassagarsuri Gyanmandir 冬 * 201 Colophon :- इति [ माधवीये] सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुर्ब्राह्मणे द्वितीयकाण्डे अष्टमप्रपाठके पश्चमो ऽनुवाकः ॥ End: गर्मातनुस्थिपिराहाभिर्दुदुहे विश्वाः पिन्वथस्व नरस्य धेवाः ॥ अनुवामेकः पवीरा ववर्तिते ॥ For Private and Personal Use Only No. 166. कृष्णयजुर्वेद ब्राह्मणभाष्यम्. KRṢNAYAJURVĒDA-BRAHMAŅABHĀṢYAM. Substance, palm-leaf. Size, 18 x 1 inches. Pages, 200. Lines, 10 on a page. Character, Grantha. Condition, much injured. Appearance, old. 28
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy