________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८ / शावर तन्त्र शास्त्र
अथकराङ्गन्यास - "ॐ ह्रां अंगुष्ठाभ्यां नमः
"ॐ ह्रीं तर्जनीभ्यां स्वाहा । "ॐ ह्र मध्यमाभ्यां वषट् । ''ॐ ह्र अनामिकाभ्यां वौषट् । "ॐ ह्रौं कनिष्ठिकाभ्यां हुँ ।
"ॐ ह्रः करतलकरपृष्ठाभ्यां फट् । अथहृदयादिन्यास--"ॐ ह्रां हृदयाय नमः ।
"ॐ ह्रीं शिरसे स्वाहा । "ॐ ह्रसिखायै वषट् । "ॐ ह्र नेत्रत्रयाय वौषट् । 'ॐ ह्रौ कवचाय हुँ।
"ॐ ह्रः अस्त्राय फट् ।" अथ ध्यानं-"वादीमूकतिदासतिक्षितिपति
वैस्वानरः शीतति । क्रोधी शम्यति दुर्जनः सुजनति क्षिप्रानुगः खजति ॥ गर्वीखर्वति सर्वविच्च जडति त्वन्मत्रणा यंत्रतः । श्रीविद्य बगलामुखि प्रतिदिनं
कल्याणि तुभ्यं नमः ॥" ध्यानोपरान्त निम्नलिखित मन्त्र का जप करें। अथ मन्त्र--ॐ ह्रीं बगुलामुखी सर्व दुष्टानां वाचं मुखं पदं स्तंभय
जिह्वां कीलय बुद्धि विनाशय ह्रीं ॐ स्वाहा ।"
For Private And Personal Use Only