________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८४६ ]
राजघ लि. राजान हन्ति हन--क नि०। राजहन्नरि, तीक्षा
'रराज नीरज नया स राजव' इति नैषधम् । राजजम्ब स्ती• राज्ञः जम्ब रिव । पिण्डखरे राजते अन्
कर्म । महाजम्बाम् । राजज(य)क्ष्मन् प० राज्ञः चन्द्रस्य क्षयकारको ज(य)क्ष्या । रोगभेदे
"राजज(य)क्ष्म व रोगाणामिति माघः ।। राजतरु पु. तरूणां राजा राजद० नि० | वर्णिकारच। राजताल पु• राजस्ताल इय प्रिय: 'गुवाकवृक्ष । स्त्रीत्वमपि डीप । 'राजतालीवनध्वनिरि'ति रघुः ।
[दन्नद्दये। राजदन्त प• दनानां राजा पर• नि: । अर्द्ध पडक्तिस्थे मध्यवर्तिराजदेशीय पु • ईषदमाप्नो राजा राजन्+देशीयर् । राजतुल्ये राजकल्ले ।
[राजधस्त रकोऽन्यत्र पु. १ राजधुस्तूरक पु• धुस्तराणां राना राज. पर• कन् । सहस्त रे राजधम्म पु. राज्ञो धर्मः। राजामवश्यकर्त्तव्य प्रजापालनादौ कर्मणि ।
[वा से महानगम् । राजधानी स्ती राजा धीयतेऽस्या धा-आधारे ल्पट डोप । रानाराजधान्य न• धान्ये घु राजा पर• ! (श्यामा) श्यामाकधान्ये । राजन् पु. राज-कनिन् । कृपे, चन्द्र, शुचौ , क्षत्रिये, यच्च , इन्द्र,
च । पूर्वपदस्यः उत्तरपदस्थश्च समभिव्याहृतपदार्थश्रेट वाचकः ।
यथा राजमाषः मुनिराज इत्यादि । राजनीति स्ती राज्ञां नीतिः । राजज़ ये मामाद्युपाये, तत्प्रतिपादको शास्त्रे च ।
[अग्नौ, क्षीरिकारचे च । राजन्य पु• राज्ञोऽयम् यत्, राज-अन्य था। चलिये राजएवे, राजन्यक न राजन्यानां चवियाणां समहः कन् । भलियसमहे । राजवत् त्रि• प्रशस्तो राजाऽस्त्यस्य प्राशस्त्य मतप मस्य वः । सुन्दरराजति देश ।
[डोप । राजपटोल पु• राजप्रियः पटोन्तः । पटोले । मधुरपटोल्यां स्ती । राजपट्ट प. रातः पट्ट दूब । मणिभ दे ।
For Private And Personal Use Only