________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८१८ ].
याप्य ति. या-णिच-गयत् । निन्दये धमे, क्षेपणीये निशेषमप्रति
कार्य उपशमनीये रोगभेदे च । यापायान प.. याप्यं क्षेप्यं कुत्सित या पदन्यत्वात् इतरवाह स्वाहा _यानम् (महापाला) शिपिकायाम् ।
(सा.। याम पु० यम घञ । समये पहरे च 'यामोयातस्तथापि नायानइति यामघोष पु • या घोषोऽस्य | कुक्क टे । घटियन्त्रभेदे स्ती । यामल न• यमल स्वार्थे ऽम् । युगले, तन्त्र शास्त्रभेदे च । यामवती स्त्री यामाः वहयः तित्वसंकायुताः सन्यस्याः भूम्नि मतप
मस्य वः । रातो, हरिद्राञ्च । यामाट पु.• जायां माति टच ट• । जामा र शब्दार्थे । [मनुः । यामि ती यम-इन् । कुलम्लियां भगिन्यां 'यायोयानि गेहानीति यामित्र न० जातियोतो लग्नराशिभ्यां सप्त से स्थाने । यामिन वेध: पु० यःमिले मामस्थाने वेध : पाचसहयोगः वियाहाही
वज्ये पापात् सप्तमगरमोचाबको योगभेदे । यामिनी ही यामाः लिसंख्याताः सन्स व बाहुल्य इनि | रात्री,
हरिद्रायाञ्च । यामिनीवति पु० त० | चन्द्र, कर्पू रे च । रजनीशादयोऽन्यत्र । यामी को समस्ये यम् यमो देवतास्था वा अगा। दक्षण वां दिन
बमसम्वन्धियां याल नायां च । य भि+बा डीम् । यामशब्दार्थ यामनेष्टक न० यमुनायां भयं तदिवेष्टकम् । सीसके तस्य हि काल
त्वात् याएनजलतुल्य त्वम् । याम्य पु० यामी दिक निवासोऽस्य यत् । अगर, चन्दनवृच्चेच
यमोदेवतास्य । यमसम्बन्धिनि त्रि । दत्तिण देशस्थ वि० । याम्यायन न. याम्यायाम् अयन सूर्य नय गतिः । दक्षिणायने र __ मृगसंक्राजिनः परेषु षट् स मासेधु । याम्यो त पु• याम्ये दक्षिणदेशे उङ्ग त ? ! घीसाल बच्चे । यायज क 5• यज यड जक । एन:पुनर्वागणीले ।
For Private And Personal Use Only