SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८८] मदुलोमक पु • ६ब.। शशके | कोमललोमयुक्त लि। कर्म . कोमललोम्नि न | मदत्पल न० कर्म । नीलोत्पले, नील पद्म च । मोका स्ती मृदु + स्वार्थे ईकन् । द्राक्षायाम् कपिलद्राक्षायाञ्च मध न० मृध्यतेऽत्र चञर्थे क । युद्धे । [ अमष्टि । मृध आदीभावे भ्वा० उभ० सक० सेट त्वा वेट् । मई ति-ते अमीत म श स्वर्ग ने, प्रणिधाने च तु° पर० सक० अनिट । मति धनार्जीत् ___अमात् अम्चत् । म.प इत्य के । माप क्षमायां तु० उभ° अनिट् । म पति ते अम्च त् त। म.ष मायां अ० च० उभ० सक० सेट । पयति त अममृषत् त । मृष क्षमायां अ० भा० उभ° सक० मेट । म,पति ते अमीत् । मष से चने मा० पर० सक० मेट । मर्षति अमत् । का वेट । मृष बनायां च० उ० सका० सेट । मर्षयति ते अनीषत्त अममर्षत्त । मृष क्षमायां भा० प्रा० सक० सेट । मर्षति अमर्षीत् । मप जमायां दिवा० उभ० सक सेट । म ष्यति ते अमर्षीत् अमर्घिट । मृषा अध्य० म.प्र-का । मिथ्याशब्दार्थे । मृषार्थक न० मघा अत्यन्तामा बोऽर्थो यस्य । 'कून लोमननुलाण शशट धनुर्द्धर' इत्यादिवाक्ये । मृषालक पु म पालक इव मञ्जरी अस्ख । आम्म्रक्षे । मषावाद पु० सुधा+वद घञ । मिथ्यावाक्ये यथा हदो वञ्जिमा__ नित्यादिवाक्यम् । म.पोद्य न० मघा+वद-क्यप । मिथ्याकथने । मट न० सघ । मरिचे राष्ट्र शोधिते च लि. । म बधे कया० पा०प० समा० सेट । मणाति अमारीत् । में परीवत्ते भ्वा० यात्म सक० अनिट । मयते श्रमात । मेक(ख)ल पु० मि-कलच् खल च् वा ने त्वम् | ऋद्रिभेदे । मेक (ख) लकन्यका स्ती• ६त० | नर्मदानद्याम् । मेक(ख)लाद्रिजा स्ती मेक(स)लादूर्जायते जन-ड । नर्मदा नद्याम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy