________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८४] मूषिक पु • मघ-किकन् । उन्दु रौ। सषिकपण्या स्ती । मूषिकपी स्तो० मषिककर्षरव पोन्यस्याः जलजटणभेदे । . मूषो स्ती मध+गौ डीघ । स्वर्णादेवणपात (सची)। मूषोक पु० स्ती• कीकन स्तीत्वे टाप । उन्द रौ । मृ मृतौ त सार्वधातु के लुडि श्राशी लिङि च या अन्यत पर यक. ___ अनिट । मियते । अमृत | ममार | भत्तासि मृषीष्ट । मृकण्ड पु• सुनिभेदे । भृक्ष संघाते भा० प• पक सेट । मचति सम्रक्षीत् । भृग सान्व षणे याचने च य.च.या०सक सेट । मगयते यमगत । मृग अन्वेषणे दिवा० पर० स० सेट् मृग्यति अमगीत् । ' मृग पु. मृग-क । पशुमाते, हरिणे, गजभेदे, अश्विन्यबधिके पञ्चमे
मक्षत अ० चु• मग-भावे यच् ! छन्वेषणे, याचने, यज्ञभेदे च ।
अच। मगमदे, मकरराशौ च प . । मृगगामिनी स्ती म्हग व गच्छति गम, णिनि बिङ्गायाम् ।
मृगतुल्य गमनवति ति. स्तियां डोप् । मृगजीवन पु . मगैस्तन्मांसादिभिजीपति जीय-ल्यु । व्याधे । मृगणा स्तो• मृग+युच टाप । नद्रव्य स्यान्वे घणे ।। नगष्णा स्तो. मगाणां सृष्ण व तृष्णाहेतुत्वात् । सूर्य किरणे जल
धालौ, निजलदेशस्थ सूर्य किरणं दूरतो वीच्य मगैजेलभान्त्या तृष्णात्तै : सङ्गिः बम्भ म्यते न च जलं लभ्यते इति, पी मरुदेगे सिकतादौ पनितरविकिरणेघु जलधान्तिरिति च प्रसिद्धम् । खार्थे
कन् । ततव । मृगदंशक पु० मृगं दंशति दन्श गवु ल । कुक्करे । मृगधूत क पु० मृगेघु धूर्त्तकः । टगाले । मृगनाभि पु० मगस्य नाभिः नाभिजन्यः । कस्त र्याम् मगभेदे । मृगनाभिजा स्वी. मगस्य नाभेर्जायते जन-ड | कस्त र्याम् । मृगनेत्रा स्त्री. मगो मगशिरा नक्षत्र नेलमिव प्रकाशकं यत्र रात्रषु ।
For Private And Personal Use Only