SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ८७३ ] मानग्रन्थि पु० मानस्य ग्रन्यिर्बन्धन' यस्मात् । अपराधे | मानरखा स्त्रो० मानाय कालप्रमाणज्ञानावर निम्मिते सच्छिद्रे कालज्ञानहेतौ घटीयन्त्रभेदे । मानव पु० मनोरपत्यम् अण् । मनुष्ये स्त्रियां जातौ ङोष् । मानस २० सन एव अण । मनति, कलासान्तिकस्ये ब्रह्मणा छते सरोवरभेदे च । मानवत न० मनसा कृतं मानसं कसं० । श्रहिंसा सत्यमस्तेयं ब्रह्म' मलुब्धता । एतानि मानतानि हिंसादिषु । म मानस पु० मानसनोको यस्व | हंसे । - Acharya Shri Kailassagarsuri Gyanmandir स्थ 'तानी' त्यक्त मालिनी की मान-इनि । फनीच े, मानवत्यां स्त्रियां च । मानुष प० मनोरयम् ऋण खम् च | मानवे, ततोजाती स्त्रियां ङीप मानुषी । माजुध न० मानुषस्य भावः यत् । मनुष्यत्व े | मान्छ २० मन्दस भावः ष्यञ् । रोगे, मन्दतायाञ्च । " यस्याः | तान د मान्धार ए० मामिन्द्र ं धयति चे- टच् । “सामयं धारयतीत्यतात् मावात सौ प्रकर्त्तित” त निरुक्तोः युवनाश्यराजपुत्रं न्टपकेहे । मान्य ५० मान- बयां कर्म ण ण्यत् पूच्चे । मामक लि० मऊ-इदम् ब्रह्मन् समादेशः । माम्बविनि खञ् । नामकीनोऽन्यल | राजे पु० | कापल्यां स्त्री० ङीप् । 2 माय। स्त्री० मान्य नेत्त्वम् | छद्मनि काप, इन्द्र जाबादौ, मियाबुविहेत्वज्ञानभोदे, रूपायां, दन्ते वच्झां बुद्धमातरि, ईश्वरखोपाध, ग्रघटनघटनाविकायां शक्तौ । " [ कर ) | जावा । पु० माया.मन्द्रजाल' करोति - किम् । मायाकरे (बाजी - मायादेवी सुत पु० ६ त२ | बुझ े । मायावत् For Private And Personal Use Only माया+अत्यय मलम् अस्य वः । मायाविशिष्ट कंस - मायाविन् लि० साव+यस्पर्ट विनि | माया रे लियां ङीप् । माणिक वि० मायः स्त्यख छन् । माया रे । भूमि मायीयप्यत्र ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy