________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ८७३ ]
मानग्रन्थि पु० मानस्य ग्रन्यिर्बन्धन' यस्मात् । अपराधे |
मानरखा स्त्रो० मानाय कालप्रमाणज्ञानावर
निम्मिते सच्छिद्रे कालज्ञानहेतौ घटीयन्त्रभेदे । मानव पु० मनोरपत्यम् अण् । मनुष्ये स्त्रियां जातौ ङोष् । मानस २० सन एव अण । मनति, कलासान्तिकस्ये ब्रह्मणा छते
सरोवरभेदे च ।
मानवत न० मनसा कृतं मानसं कसं० । श्रहिंसा सत्यमस्तेयं ब्रह्म' मलुब्धता । एतानि मानतानि
हिंसादिषु ।
म
मानस पु० मानसनोको यस्व | हंसे ।
-
Acharya Shri Kailassagarsuri Gyanmandir
स्थ 'तानी' त्यक्त
मालिनी की मान-इनि । फनीच े, मानवत्यां स्त्रियां च । मानुष प० मनोरयम् ऋण खम् च | मानवे, ततोजाती स्त्रियां ङीप
मानुषी ।
माजुध न० मानुषस्य भावः यत् । मनुष्यत्व े |
मान्छ २० मन्दस भावः ष्यञ् । रोगे, मन्दतायाञ्च ।
"
यस्याः | तान
د
मान्धार ए० मामिन्द्र ं धयति चे- टच् । “सामयं धारयतीत्यतात् मावात सौ प्रकर्त्तित” त निरुक्तोः युवनाश्यराजपुत्रं न्टपकेहे ।
मान्य ५० मान- बयां कर्म ण ण्यत् पूच्चे ।
मामक लि० मऊ-इदम् ब्रह्मन् समादेशः । माम्बविनि खञ् । नामकीनोऽन्यल |
राजे पु० | कापल्यां स्त्री० ङीप् ।
2
माय। स्त्री० मान्य नेत्त्वम् | छद्मनि काप, इन्द्र जाबादौ, मियाबुविहेत्वज्ञानभोदे, रूपायां, दन्ते वच्झां बुद्धमातरि, ईश्वरखोपाध, ग्रघटनघटनाविकायां शक्तौ ।
"
[ कर ) |
जावा । पु० माया.मन्द्रजाल' करोति - किम् । मायाकरे (बाजी
-
मायादेवी सुत पु० ६ त२ | बुझ े ।
मायावत्
For Private And Personal Use Only
माया+अत्यय मलम् अस्य वः । मायाविशिष्ट कंस -
मायाविन् लि० साव+यस्पर्ट विनि | माया रे लियां ङीप् । माणिक वि० मायः स्त्यख छन् । माया रे । भूमि मायीयप्यत्र ।