SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८१०] मगला नी मालाय. हिवा अत् । जोत्या, मल्लिकागन्धयुक्तागुरुषि, रोचमायाम्, अवाक पुष्पग्राम, शम्यां एकवचायां, मियौ, माघपवी, शतष्प्रयाम, द्धिमानौषधी, रिट्रायां, दूईयां, दुर्गा याच स्त्रो मच दी भावे नाक्र० या का० सेट दित् । मते अमविष्ट मच उच्चताकरणे, धार, पूजायां - सक. दीप्ती सक वाचाम सेट, अदित् | मञ्चले समाविष्ट । मचर्चिका स्त्री. चर्च-धात्वर्थ निई से खुल मस्य शमोरिख पचिका ध्यानम् | प्रशस्ते । अव्युत्पन्नोऽमन्य के । मळावत् १० भज्ञानं करोति छ-किए । देशस्थे अस्थिरूपे कोने नादिष भुकेषु रसादिपरिपान क्रमेण योणितमांसत्वगस्थि. मज्ज शुक्राणामुत्पत्त: अस्थः मज्जाकस्यम् । मज्जन पु० मस्ज-कनिन् । अस्थिजाते अस्थि मध्य नहाकार पदार्थ, वृक्षाः सारां च । मज्जन न• मरज-खद । साने । मासमुद्भव न मनः समुद्भवति सम्+उ+भू-अच् ५.० । एजे तस्य मज्जातवम् मजकच्छब्द द्रष्टव्यम् । मना स्त्री. मम्ज-अच् टाप । अस्थिसारे वृक्षादेः मारांश च । मज्जाजन मज्जातो जायते जन-ड । भूमिज गुग्ग लौ । मज्जारस पु. मनाया रस: परिपाकः । एक तस्य मज्जासम्भवत्व मज्जकच्छन्द उक्तम् । मञ्च पु अधि-उच्छाये पञ् । खटायाम् (मांचा) वंशमिमिते उच्चायने उच्चमण्डपभेदे “मञ्चस्थ रघुमन्द नमि"ति पुराणम् । स्वार्थ कन् । तलव वृद्धोऽन्ध: पहिरेष मञ्जकगतः" इति भा.द. ३५० । मञ्जर पु० मनन-अरच् । तिलकक्ष, मक्लायाश्च । मञ्जरि(री) सी• मन बह छति कट-इन-शक ० पर० वा डीप । अभिनवोहतायां सुकुमारायां पन्जयाङ्गुररूपायां कबाम् ङीवन्तख तल, मुक्तायां, तिलकलसायां, वलसाञ्च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy