SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७५ ] या ते: वाहियवादावासाने, पृथिव्याम्, अनहेतुत्वात् तस्या उन्न' त्वम् अतएव वेदान्त तेजोऽववात्मिका प्रकतिरित्यकम् । उपचारात् उपकरणे च । [इति ख्याते धान्यादेः स्थापनस्थाने । अन्नको एक पु० अन्नसा ब्रीह्यादेः खल्म कोष्ठमिव अल्पार्थे कन् ।(कुटी) अन्नगन्धि पु० अन्नख गन्धव गन्धो यस्य ब० इत्ममासान्त: । अनि सारे, उदरामये च रोगे । अन्नग्य गन्धो लेशो यत्र ब. दूत्सम सान्तः । अल्पान्ने भोजनादौ नि । अन्नाशन न० प्रकट विधानेन प्रथममाशनं प्राशन ६त । षष्ठाष्टम मामादौ बालकादेविधानेन प्रथमान्नभोजने । अन्नमय पु० अन्नस्य विकारः अन्न+विकारार्थे मयट् । स्थूलशरीरे । अन्नविक्वतिमात्र नि । “अन्नमयं हि सौम्य मन”त श्रुतिः । अन्नविकार पु० वि+क-घञ् त । अन्नय विकारे शोणितमांसादिपरिणामजे चरमधातौ शुक्र । अनागन न० अन्नसा विधानेन अाशनम् । अन्नप्राशनार्थे । अन्य त्रि. अन -अन्नया. यः । भिन्न,सदृशे च | सर्वनामता चास्य । अन्यतम लि. अन्य • प्रा. बहूनां मध्य निरिते एकस्मिन् । अन्यतर त्रि०अव्यु प्रा०। हयोर्मध्ये निर्धारित एकस्मिन् सर्च नामता । अन्यत्र अव्य० अन्यत्र । व्यतिरेके, विनार्थे च "अन्यत धर्माद न्यत्राधमीदिति” श्रुतौ प्रथमाघे एव वन् । [वितथ, दुष्टे च । अन्य या अन्य अन्य प्रकारार्थे थाच् । विनार्थे, इतरप्रकाराथ , अन्यथासिद्धि स्त्री० अन्यथा सिद्धिः यस्य कारणतां विनापि सिद्धिः । कार्यजन्म तस्य अन्य थामिविरिति न्याये परिभाषितरूपे वस्तुनि यथा घट जन्मकाले तत्र गई भय स्थितावपि तस्य कारणतां विनापि घटा दिमिधिरिति घटादौ गई भाटेरन्यथासिद्धिः । अन्य दश अव्यअन्यमिन् काले दा । अन्य रिमन् काले इत्यथ । अन्य पूर्वा स्त्री० अन्यः पूर्बो यस्याः । पूर्व पतिमरणादौ पचात् कृत. तद्भिन्न पतिकायां पुनर्मुबि | अर्शश्रादित्वादचि अन्या पूर्वा यस या ! तत्परिणेतार पुनर्भूपतौ पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy