SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5 ] भड परिभाषणे भ्वा० प्रा० सक० सेट् दूदित् । भण्डते अभण्डिः । भड कल्याणमाषणे चु० उ. सक० सेट् दूदित् । भण्ड यति-ते अब भण्डत्-त । भड पु. भडि-अच् प० नलोपः। वर्गसङ्करभेदे । भण कयने भ्वा० पर० स० सेट। भणति । अभापीत्-अभणीत् । चङि वा हस्खः । अबीमणत्-त अबभाणत्-त । भणिति स्त्री० भण-क्तिन् यहादित्वादि । कथने | गौडोवोंश कु ल - प्रशस्तिभणिते रिति नैषधम् । भण्टाको स्त्री० मटि-घाकन् ङीष् । वार्ता क्याम्, वृहत्याञ्च । भण्ट (एटक पु० भटि-उक, जक वा । श्योमाकक्ष । भण्ड पु० भडि-अच् । अश्लील वाक्यभाषके (भांड) "लयोवेदस्य कर्तारो__ भण्ड्धूत पिशाचका” इति चार्वाकवाक्यम् । भण्डिर(ल) पु. भडि-दूरच, इल व् वा | शिरीष च । इलज___ न्नस्तु । शुभे, शिल्लिनि, दूते च । भण्डी स्त्री० भडि-अच् गौरा० डीघ् । मलिटायाम्, शिरीषे च। - खार्थे कन् हस्खः । तत्र वार्थे । . भण्डीर पु० भडि-ईरन् । तण्डुलीयशाके, शिरीषष्टचे च । गौरा० डीए मञ्जिवायाम् स्त्री०। [ मनिष्ठायाम् । भण्डोरलतिका स्त्री० भडि-ईरन् द्रा लतालतिका कर्म । भद हर्ष, शुभकथने, मीतौ च भ्वा० प्रा० अक० सेट् इदित् । भन्दते अमन्दिष्ट । [ भन्दत्-त । भद कल्याण करणे चु. उ. सक० सेट् इदित् । भन्दयति-ते च्यवभदन्त पु० भदि-मच नलोपः । बौद्धभेदे । पूजिते वि० ।। भद्र न० भदि-रक् नि० मलोपः । मङ्गले सुस्तके, खणे च ज्योतिषोने वबादितः सप्तमे करणे स्त्री० न० । महादेवे, वृषे, खञ्जने, कदम्ब, हस्ति जातिभेदे वलदेवे रामचन्द्र सुमेरुशैले, न हीजे च पु० । ज्योतिषोक्तासु दितीयासप्तमीडादशीतिथिषु च स्त्री॰ । माधौ, श्रेठे च वि० । साथै कन् । भद्र सुस्तके न० | देवदारुणि पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy