SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८१ ] खुधा स्त्रो० बोधति ज्ञापयति रोगिण बुध-जापने क | जटामांस्थाम् बुधाष्टमी स्त्री० बुधवारयुताष्टमो शाक० । चैत्रपौषहरिशयनादितरव __काले बुधवारयुतायां शुक्लपञ्चाष्टम्यां, तत्कर्तव्ये व्रते च । बुधित वि• भा० उम० बुध-क दूट । ज्ञाते ।। बुध्न न० बन्ध-नक नलोपः बुधादेशश्च । वृक्षमूले, मूलमाले च टथु. ___ बुमोदराकृतिरिति घट विशेषण शास्त्र घलम् । बुन्द निशामने मा० उम• सक० सेट् । बुन्दति ते । अबुदत् अकु न्दीत् | अबुन्दिष्ट । का वेट। [अबुन्धीत् अबुन्धिष्ट | बुन्ध निशामने भा उभ० सक० सेट का वेट । बुधति ते अवुधत्बुन्ध बन्ध चु? उम० सक० सेट् । बुन्धयति ते अबुबुन्धत् त । बुभुक्षा स्त्री० भुज-सन्-अ । भोजनेच्छायां क्षुधायाम् । बुभुक्षित लि• बभुच्चा+तार० इतन् । सुधायुक्त 'बुभुक्षित: किं विकरेण भुने” इत्य गटः । बुल मज्जने चु० उम० अक० सेट् । बोलयति ते अब चुलत् । बुष (स) न० बस्य ते उत्सृज्यते बुस-उत्सर्ग क पृ० वा षत्वम् । (बा गड़ा) तुधान्य फलरहितधान्ये । बुस उत्सर्गे दि० पर० सक • सैट । बुस्थति अचुसत्-अबोसीत् । बस्त अादरे अनादरे च चु० उभ० सक० सेट । बस्तयति ते अबबुसत् त । [त्याज्य अंशे, (थि) मांसपिष्टकभेदे च बुस्त ल० बुस्त्यते नाद्रियते अाद्रियते वा बुस्त-घञ् । पनसादि फलस्य ब कृत्यां भृतौ च क्राा. पा. पर० सक• सेट | बृणाति अबारीत् । बे(वे)ह प्रयत्न भा० अात्मने सक० अनिट । बे(वे)हते अबे(वे)हिट चडि न हवः । बोध पु० बुध-घञ् । ज्ञाने, जागरणे च । ज्वलादि-बुध-ण । ज्ञाम___वति वि० । एवल । बोधकोऽप्यत्र वि । सिच् एखल सूचके त्रि. बाधकर पु० बोध निशान्त जागरण करोति स-अच् । निशान्ते प्रबोधकरे वैतालिके । ज्ञापो नि । बोधन न० बुध-णिन्-ल्यू ट । विज्ञापने, कालवयात् गन्धादे न्यूनतायां For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy