SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७८७ ] बाणिज्य न० बणिजो भावः, कर्म वा ब्राह्मणादिचात् ष्यम् । क्रय विक्रयादौ “बाणिज्येन गतस्य मे ग्टहपते"रिति सा. ३५० । बाणि(णो) बण-दू णिच्च । वस्त्रादीनां वपनक्रियायाम् । या डीप । यस्त्रादीनां वपनक्रियायां, वाक्य, सरस्वत्याञ्च । बा(व)दर पु० स्त्री० ब(व)दर+खार्थेऽण । कार्पासवृक्ष, ब()दरस्थेदं तस्य विकारो वा अण । कासिस्नुले न० | तहस्त्रादौ नि। बा(बादरायण पु० ब(व) दर्यी भवः फक । वेदव्यासे । इजि । ___ बा(वा)दरिरप्यत्र । बाध पु० बाध-घज। प्रतिरोधे । न्यायमते स्वाभाववत्पदार्थ । यथा वह्निवुझौ बयभाववान् द्रुदो बाधः । । बाध-कर्तरि श्रच | प्रतिबन्धके खि० । भावे धज । बोध प्रतिबन्धे, पीड़ने,उपदुवे । [चडि न हृस्वः । बाध विहतो स्वादि० अात्मसक० सेट् । बाधते अबाविष्ट । बाधक लि. बाध-एव ल । प्रतिबन्धके । स्त्रीणां मरतुकाले प्रना जन नशक्तिप्रतिरोधके रोगभेदे पु० । बाधिर्य न० बधिरस्य भावः ब्राह्मणादित्वात् यज । श्रवणशकिराहित्य रोगभेदे । __ [ अपत्ये । बान्धकिनेय पु. स्त्री॰ बन्धक्याः अपत्य ढक इन च । यसमा बान्धव पु० बन्धु+खार्थे वाऽण । बन्धुशब्दार्थ, पिटमाटसम्बन्धिान मावतादौ च । बाल ४० न० (बाला) गन्धद्रव्यभेदे । मुर्खे, शिशौ च त्रि. । केशे पु.॥ अर्थ अादिवादस्यर्थे अच् | अश्वशिशौ, अशुवालधौ, हतिबा लधौ, नारिकेले, पशुपुच्छ च पु० । बालक बाल+खार्थे कन । शिशौ, (वाला) गन्धद्रव्य च अगरीयके न० । अशुकरिपुच्छयो:, बलये च पु० । [लशशा) कदल्याञ्च । बालकप्रिया स्त्री० बालकं प्रोणानि प्री-क | इन्द्रवारुण्यां (राखाब ल लिखिल्य पु० अङ्गुष्ठपर्व मितेषु घटितहसख्ये ए एल त्यक न्यायां क्रतोः पुत्र मनिभेदेषु । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy