SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1990 J • Acharya Shri Kailassagarsuri Gyanmandir नायिकायाम् । ' प्रोषितभन्तृ का खी० मोषित भन्त यखाः कप् । विदेशस्थपति कार्या [ वा ङीष् । मोष्ठीत्यप्यत्र | प्रो(प्रौ)ष्ठ पु९ प्रयटः कोटोऽस्य वा दृडिः । (घुटि) मत्सरभेदे गवि च । प्रो(प्रोष्ठपद ४० प्रो (प्रौ)डो गोस्तस्येव पद यस्य । भाद्रपदाख्ये नक्षत्रविशेषे तेन युक्ता पौर्णमासी काय सा यत्र मासे मरण " वा नष्टद्धिः । चान्द्रभाद्रमासे । प्रो (प्री) ठपदा स्त्री० ०० प्रो(प्रो)स्य गोरिख पदान्यस्याः । भाद्रपद - मञ्चल े पूर्वभाद्रपदताराया उत्तरभाद्रपदतारायाश्च चतुर्नचत्रात्मकत्वात् बडत्वम् । [भाद्रपौर्णमास्याम् | प्रौ (प्रौपदीखी • प्रोट (मो) पदाभिर्युक्ता धौर्यमासी ग्रण् या न वृद्धिः । प्रौढ़ ०ि प्र+वहत वह्निः । प्रवृद्ध, प्रगल्भे, निपुण च नायिकाभेदे “तरुची लिंगता मता पञ्चपञ्चशता मौंटं ” त्यक्तवयस्काय विवाम् च स्त्री० टाप् । प्रौढ़पाद उ 'खासनारूढपादस्तु जानुनोर्जयोस्तथा । कृतावसत्रथिको वस्तु प्रौढपाद उच्यते इत्य तलक्षणं श्रासनारूढपादे वस्त्रादिना जाने स्थिते जने । मोदि स्त्री० प्र+वह तिन टद्धिः । सामथ्य, उद्यमे च । लक्ष भक्षण भ्वा० उभ० तक ० सेट । शच्चति अलच्चीत् । प्रच ४० शच्यते कोर्टः प्रय-धन् । (पाकुड़) हते, होपभेदे च । For Private And Personal Use Only चरच चिह्निते अव पु० लभावे छाप । झवने । कर्त्तरि काच् । भेलके (मेला) भेके, मेघे, यानरे, श्वपचे, जलकाके, प्रत्र े, पर्कटीटत े, कारण्डव खगे, शब्द, रिपौ, जलभेदे जलकुक्कुटे, जलचरपचिमात्र सारसादौ च । • कैवत्तसुस्तके, गन्वटणे च न० । प्लवर्ग ५० प्लयन् सन् गच्छति गम-ड़ ट० । वामरे, भेके, स्वर्य्यसारथौ, लवण, शिरीषहच च । [लचटच च । प्लवङ्ग पु० लवन् सन् गच्छति गम-डं खच् पृ० । वामरे, मृगभेदै, प्रवङ्गम पु० लवन् सन् गच्छति गम खच् पृ० । वानरे, भेके च ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy