________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहर पु० प्रहियते यामिक डकादिरस्मिन् प्रह-अप । दिवमस्याटमे भागे प्रहरण न० प्रहियतेऽनेन ह-लुपट् । अस्त्र, कीरथे च । आधारे
लुट । युद्धे । भावे लुट । प्रहारे, दमे च | प्रहर्षणी स्त्री प्रहृष्यत्यनया हृष-लुपट, डीम् । हरिद्रायाम् । त्रयो
दशाचरपादके छन्दोभेदे च । तल प्रहर्षिणीत्य के । प्रहसन न० प्र+हर-गट । हाये, दृश्यकाव्यरूपकभेदे च । सा०६५० प्रहसन्ती स्त्री प्र+हस-शट डीप । यूथिकायां, वासन्त्याञ्च । प्रहस्त पु० प्रसाधो हस्तः प्रा० । विस्त ताङ्गलिके पाणी, रावणसेनापतिभेदे च ।
[रोहिण्याम् । प्रहारवल्ली स्त्री. प्रहारस्य वेदनोपशमना वजी शाक० । मांसअहि पु० प्रतियतेऽत्र प्र+हु-इन् डिच्च। कूपे । प्रहित वि. प्र+हि-त । क्षिप्ने, निरस्ते, मेरिते च | स्तूपे न० । प्रहेलिका स्त्री० दुर्बोधार्थ ज्ञानाय प्रने (हेयालि) “तरण्यालिङ्गित:
कण्ठे नितम्बस्थानमाश्रितः। गुरूपां सन्निधानेऽपि क: कूजति
मुहुर्मुड"रित्यादिरूपे, अस्योत्तरम् ईदपूर्ण जलः कलमः | प्रह्लाद पु० प्र+हुद-घञ् । हिरण्यकशिपोर्दै त्यस्य पुत्रेऽसुरभेदे । ग्रह त्रि• प्र+हे-क । नम्र विनीते, आसक्त च ।
वि० प्रकष्टा अंशवोऽस्य । उच्च, उन्नते ।। प्राकाम्य न० प्रकामस्य भावः ष्यञ् । अरविधैश्वर्या मध्य, दूकान मि
घातरूपे ऐश्वर्य स्वाच्छन्द्यानुमतौ च । “प्राकाम्य ते विभतिवि"ति कुमारः ।
[प्राचीरादो। प्राकार पु० प्रकीर्य ते कृ-धज दीर्घः । इष्टकादिरचि ते वेष्टनाकारे प्राकृत वि० प्रक्षष्टमकृतमपकार्य यस्य । नीचे । प्रकृतेरयम् अग ।
प्रकृतिसम्बन्धिनि । प्रवत्या स्वभावेन नित्तः ऋण । स्वभावसिद्धे । प्रक्कते: संस्कृत शब्दात् मागत: अण । नाटकादौ प्रमिथे
अप्रभंशशब्दभेदे । प्राकृतप्रलय पु० कर्म । कार्य ब्रह्मणो नाश तेन सह कार्थजातम्या
प्रकता लये, तत्काले च ।
For Private And Personal Use Only