SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७५३ ] प्रभाव पु० प्र+भू-घन् । राज्ञो कोषदण्डजाते ते, तेजसि, सर मर्थ्य, विक्रमे, जानौ, उद्वे च | प्रभाष पु० प्र+भाष-अच् । अष्टवसुमध्ये वसुभदे, प्रकटकथने च । प्रभास पु० तीर्थभेदे "प्रभासः पुष्कराणि चेति नानमन्त्रः । प्रभिन्न पु० प्र+भिद-त । स्वान्द गजे । प्रभेदवति नि । प्रभु पु० प्र+भू-डु । विष्णौ, शब्द, पारदे च । खामिनि, अधि पतौ च नि । प्रभूत वि० प्र+भू-न । प्रचुरे, उहते, भूते उनते च । प्रभृति अव्य. प्र+भ-निच। तदारभ्येत्यर्थ । 4. उत्तरपदस्थः । नदादिके लि। प्रभेद पु० प्रभिद्यतेऽनेन प्र+भिद-घज । प्रकारे । भावे घञ, भेदे । प्रचष्टक न० प्रचिन्श-क ततः कन् । चुड़ातोलम्बमाने माल्य ।। प्रमथ पु. प+मथ-अच् । शिवानुचरभेदे, अवे च । हरितक्या स्त्री०॥ प्रमथन न० प्रमिथ-ल्य ट् । बधे, क्लेशने, विलोड़ने च । प्रमथाधिप पु० ६त.। शिके, महादेवे । प्रमद पु. प्र+मद-अप । हर्षे । प्रमाद्यत्यनेन कप । धुस्त रफले न० | कर्तरि अच् । प्रमत्त त्रि० । प्रमदवन प्रमदस्य हर्षस्य वनम् । राज्ञोऽन:पुरस्थे वने । प्रमदा स्त्री० प्रमाद्यत्यनया अप । उत्तमयोषिति । प्रमदावन म. प्रमदाया उचित वनम् । अन्तःपुर सेवनयोग्ये बने प्रमदाकानमादयोऽप्यत्र । प्रमनम त्रिपहष्टं मनो यस्य हृष्ट पदलोषः । प्रहृष्टचित्त । प्रमा स्त्री० प्र+मा-छ। यथार्थ ज्ञाने धमभिन्न ज्ञाने । प्रमाण न० प्रमीयतेऽनेन । प्रमाज्ञानसाधने इन्द्रियादौ, मादायाम्, शास्त्र, सत्यवादिनि, हेतौ प्रमातरि च । “न प्रमाण' यदीन्द . रिति मुद्राराक्षसम् । भावे ल्यद । यथार्थ ज्ञाने । प्रमातामह पु• प्रारब्धो मातामहो येन | प्रारब्धपदलोपः मातामह पितरि | सत्मत्या स्त्री० डीप । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy