________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७४१]
प्रश्रपट पु० प्रछाद्यतेऽनेन 'प्र+छद-णिच. ध हवः कर्मा
(पाचुड़ि) प्रावरणवस्त्र । . प्रच्छन्न न० प्र+छद-त । गुप्तहारे अन्तरे । बाच्छ नि ।
प्रच्छईिका खो• प्रच्छई यति छर्द-णिच्-रावल । बमिरोगे । प्रच्छादन म० प्रछायतेऽनेम छद-णिच-स्ट । उत्तरीयवस्त्र । प्रजन पू० प्रजायतेऽनेन प्र+जन-अप । स्त्रीगन्धादिष पुंगयस्य संयो
जने (पालदेखोया)। पजा स्त्री० प्र+जन-छु । सन्तती, जमे च । प्रजाता स्त्री० प्रजातं प्रजमन गर्भमोचममन्यस्याः अर्थ श्रावन् ।
प्रसूतायां स्त्रियाम् । प्र+जन-त। जाते नि । प्रजापति पु० ६ त । चतुर्मुखे ब्रह्मणि, प्रजास के दनादौ, नर__माले, जामातरि, सूर्यो, कहो, त्वरि च । . प्रजावती स्त्री प्रजा विद्यतेऽसा: मनुप मस्य कः । बाटजाय या "; ... "सर्वेषामेकजातानामेकत् पुत्त्रयान् भवेत्" सातासन पुरण
पुत्रिणः इत्यु के बातमनसायात्मनः फुत्नत्वात् भारजायापाम्
यात्मपुत्रयत्वम् । सन्नानवत्या स्त्रियाञ्च । प्रज्ञा स्त्री० प्र-ज्ञा | बुवौ, सरस्वत्वाञ्च । प्रज्ञान न. प्र-जा मावे ल्यु ट-1 बुडौ । करणे ल्य ट । चिहे; ___ वर्श आछन् । पण्डिते लि। .... .... प्रज, वि. प्रगते विरले जानुनी यस्य जानुनी जु: । विरलजानु के जने प्रडीन न० प्र+डी-क्त तस्य नः । पक्षिणां गतिभेदे । प्रणय पु० प्र+नो-अच् । प्रीतौ, तया प्रार्थने, प्रसबे, स्ने हे, विश्वामें,
निर्वाणे च । प्रणयिन् पु० प्रणय: प्रेम अस्यस्य इनि । भर्स रि नायके च । भार्थायां स्तो डीप ।
शब्दभेदे । प्रणब पु० प्रकर्षण नयतेऽनेन प्र-न-अप । श्रोङ्कारे वेदादौ पाये प्रणाद पु० प्र+नद-घञ् । अनुरागजे भीत्लादौ शब्द उच्चशदे, । कर्णरोमोटे च ।
For Private And Personal Use Only