________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७२५ ]
पुरोत स्त्री० न० पुरी देहं तनोति तन किम् । देहारम्मके (श्रांत)
अन्त्राव्य नाड़ीभेदे । पुगोमोह पुरी देह मोहयति मुह-णिच-ग्राण । धुस्त रे .. घुरोष न० ट-दीर्चे ईपन् किञ्च । विधायाम् । पुरु पु. ट-दधिं कु । ययातेन्ट पस्य कनिष्ठ पुत्र यशात् कूरूणां पौ.
रति सना । स्वर्ग, परागे दैत्यभेदे, नदीभेदे च । प्रचुरे त्रि। पुरुषकार गु० पुरुणस्य कारः कृष-घज । पौरुले पुरुषटिते 'ट
पुरुप्रकारचे"ांत स्पतिः । पुरुषदन त्रि. पुरुष उन्मानं यस्य दन्नन् । पुरुषतुल्योन्माने, यसच् । पुष्पवयमोऽन्यत्र स्त्रियां डोय ।
नागादयोऽन्यत्र । गुरुप्रसिंह पु० पुरुः सिंह दूय उपमि० । नरश्रेडे एवं पुरुष-, पुरुषार्थ पु० ६त० | धम्नार्थकाममोक्षरूपेषु पुरुषप्रयोजनेषु । पुरुषोत्तम पु• पुरुले घु उत्तमः कर्म० वा । विष्णो, उत्तमपुरुषे च । ____ अय मुक्ति पुरुषोत्तमादिति नैषधम् । पुरुह लि. पुरुहन--ड । प्रचुरे । डु । पुरुडरप्यत्र । युरुहत पु० पुरुणि प्रचुराणि हताति नामा न्यस्य । इन्द्र । पुरूर बस पु० बुधेने लायाम पादिते उर्वशीकान्त चन्द्रवंश्ये न्टपे । पुरोग लि. पुरोऽग्रे गच्छति गम-ड । अपगामिनि” प्रधाने च । ___ अच् । पुरोगमः, णिनि । पुरोगामीति चाम्यत्र । मुरोडाश(श) पु० पुरोदाश्यते दाश-कर्मणि किप, चञ वा । ह
विधि यज्ञियव्ये।। घुरोधस् पु० पुरोऽग्रे धीयते धा-असि किञ्च | पुरोहिते। पुरोभागिन् त्रि० पुरः पूर्व भजते भज-घि नुण गुण त्यागेन दोप्रमा
माहिणि । अग्नभागमति लि ।। पुरोहित पु. पुरोऽये दृटाइ टफलेषु कर्मसु धीयतेऽसौ धा-क। राझा ___ हटादृष्ट फल के पु कर्मसु पुरष्क ते जमे । शुद्र व पूत्तौं भ्वा० पर० स० सेट् । पूर्व ति अपूर्वीत् ।। दुबै निकेतने अक० चु० उ० सेट् । पूर्व यति ते अपु पूर्बत् त ।
For Private And Personal Use Only