________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१४ ]
पितृप्रसू स्त्री० पितॄणां प्रस्तरिवान्नदान योग्यकालत्वात् । व्यपरसन्धा
હૃ
काले पितुर्मातरि च ।
० । भृङ्गराजे |
पितृप्रिय पु० ६ ० पितृभोजन पु० पिटभिर्भुज्यते कर्मणि ल्युट् । मापे, श्राद्धं तद्दानस्य प्रशस्तत्वात् । भावे घञ् ६८० । पितृभक्षणे ।
पितृयज्ञ पु० ६० पित्रुद्देशेन यज्ञः । पितृतर्पणे । “पिटयज्ञस्तु "मिति मनुः ।
पितृयाण पु० पिटभिर्यायतेऽनेम करण े ल्युट् पूर्व ० णत्वम् । धूमदिचिह्निते मृतैः कमिभिर्गन्तव्य पथिभेदे । [ वाचस्पत्ये
पितृलोक पु० ६० ।
चन्द्रलोकस्योपरिस्थो
लोकभेदे विस्तरस्तु पितुर्मातुः स्वसुः सुताः
पितृबन्धु पु०६० । “पितुः पितुःखसुः पुत्राः पितुर्मातुलपुत्राश्च विज्ञेयाः पिढवन्धव” इत्युक्त पितुः पिट
"
लादिषु ।
पितृव्य पु० पितुर्भ्राता पितृ+व्यत् । ज्येष्ठ े कनिष्ठ वा पितुर्भ्रातरि पितृष्व(स्व)स्ट स्त्री॰ ६० वा षत्वम् । पितुर्भगिन्याम् । पितृष्वस्त्रीय पु० स्त्री० पितुः स्वसुरपत्यम् छ | पितृष्वसुः पुत्र । पिटसन्निभ पु० पित्रा सन्निभा तुल्यता यस्य । पितृतुल्ये । पित्त नः अपि दो-क्त तादेशः लोपः न दीर्घः । देहस्ये धातुभेदे । पित्तघ्नी की पित्त' हन्ति हन-ठक् ङीप् । गुडूच्याम् । पित्तद्रावित् पु० पित्तं द्रापयति दु+विच्-खिनि । मधुरजम्बीरे । पित्तल न० पित्त लाति ला-क | ताम्रादिजाते धातुभेदे तोयप्पल्यां स्त्री० 1
पित्तारि पु० ह्त | पर्पटे (क्षे तपापडा) लाक्षायां, वर्वरे च । पित्रापितः, इदं प्रियं वा पिटत श्रागतं वा यत् । पिटसम्ब विनि । पिटतीर्थे तर्ज्जन्यङ्ग ुष्ठयोर्मध्यस्थाने, मधुनि, मघानचत्र च । पितृप्रिये माषे पु० । अमावस्यायां तिथौ स्त्री० । पित्सन् पु० पत-सन्-शट | पक्षिणि । पतनेच्छावति त्रि । पिधान न० अपि+धा - ल्युट् श्रोषः । छादने, उदञ्चने च ।
For Private And Personal Use Only