________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६४५ बल्य यन न० परि-इण-ल्य ट रस्य स: । घोटकसज्जाभेदे (जिन) : पल्यल छेदने, पूतौ च अद• चुरा० उभ• सक० सेट् | पल्य लयति ते अपपल्य लत् त ।
[ते अपपल्य लत् त । पल्यल छेदने पवित्रताकरणच अ०चु० उम०सक० सेट । पल्यू लयति पल्ल गतौ भ्वा० पर० सक० सेट । पति कप जीत् । पल पु० घल-अञ्च् । स्थूलकुम्भूलके वृहति धान्यादिस्थापनस्थाने
(पालुद) (मराद)। पल्लव पु. पल्यते सम्प० किम् पल, लूयते ल-अप कर्म० । अभिनवे
पतयिस्तारे, “लवोऽपि पल्लवे” इति नै धम् ता लगाखायां वि
स्तारे, बले, अलक्तकरागे, बलये, वापने च ।। पल्लवद्र पु० पल्लवप्रधानः टुः । अशोकने । मल्लवित ति पल्लवं न तनावं विस्तारो वा जात अस्य तार० इतच ।
पल्लवयुक्त, विस्तारयुक्त च “विदित पल विवञ्च विनत"मिति
नै धम् । पल्लि(लो) स्त्री० पल्ल-इन् वा डीम् । क्षुद्नामे, कुचाम्, गेहे च ।
पन्न ग्टहमाश्रयत्व नास्त्यस्याः अच् । ग्टहगोधिकायाम् स्त्री०डीप । पल्लिका स्त्री० पल्लयां ग्टहे कायति केक | ग्टहगोधिकायाम् । पल्वल पु० न० पल-बल । न २ सरसि (डोवा) "स पल्वलजलेध ने" ति भामिनीविलासः ।
अच् । वायौ । 'यब पु० पू-अम् । धान्यादे: शोधने, बडलीकरणे च व्यापारे । कर्तरि पवन पु० पू-युच् । धान्यादे: शोधने, बहुलीकरणे च व्यापार, क
तरि ल्यु । वाते । मावे ल्य ट । शोधने न० । करणे ल्य ट । जले न० । ग्राधारे ख्य ट । ग्रामघटादिपाकस्थाने । (पोयान)।
"पवनोपरिपङ्कलेप” इत्य भटः । "पवन व्याधि पु० पवनजनितो व्याधिर्यख शाक० । उडवे, संनयन्
___पवनव्याधे"रिति माघः । कर्म | वायुरोगे पु० । पवनात्मज पु० ६ त ० | ह सुमति, भीमे, वनौ च 'पायोरग्निरिणति
शुतेस्तस्य वायुजातत्यात्तत्सतत्वम् । परमसुतादयोऽप्यन । "
For Private And Personal Use Only