SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६७८. ] पद्मिनी स्त्री० पद्मामां-सम्हः, सन्त्रिक देशो वा इनि | कमलम है ___तद्य त देशरूपायो, सरोवर स्थल तायां, स्त्रीभेदे च । पद्मिनीकान्त उ० ६ त । स्तूय , पद्मिनीप्रियादयोऽन्यत्र.। पद्मिन् पु० पद्म विन्दुजालसस्त्यस्य दून। हस्तिनि । पद्मयुक्त त्रि पद्मेश य पु० पझे शेते शी-अच् अनु क स । विष्णौ । पद्य न० पद चरणामहति पद+यत् । कविकृते चतुश्चरणात्मके “पद्य ___ चतुष्पदी तच्च उत्स जातिरिति धेि "त्य क्त , वाक्यभेदे । पदयां स्त्री० । पद्भया जात: यत् । यूटू पु० । पद विध्यति यत् । शर्करायां स्त्री० । अपनाविष्ठ अपनिर । पन स्तुतौ भ्वा० आत्म • मक० सेट। पनायते पनायति अपनायीत् पनस पु० पन-कासच् । (कांटाल) क एकिफले । पन्न त्रि. पद-त । गलिते, च्युते च । पद-नन् । अधोमुखगतो न। पन्नग पु० पन्नमधोमुख यथा तथा गच्छति, पद्भयां न गच्छति वार गम-ड । सर्प, पद्मकाच जातौ ङीप् । साम् । पन्नगाशन न० पचगानम्नाति अश-ल्य । गरुडे । पत्रद्वा स्त्री० पदि नड्डा बद्दा नह-न । चर्मपादुकायाम् । पत्रही स्त्री० पद् नातेऽनया नह प्रन् चित्त्वात् ङीष् । चर्मपादुकायाम पम्पा स्त्री. नदीभे दे, “पश्य लक्ष्मण ! पम्मायामिति रामायणम् । पय गतौ भ्वा० आम सक० सेट् । पयते अपयिट । पयःकन्दा स्त्री० पय: क्षीर कन्द यस्याः। क्षीरविदार्याम् । पयम् न० पा-अनन् दूकारश्चान्तादेशः । दुग्ध, जले च । पयस्य त्रि. पयसो विकारः यत् । दुग्धविकारे दध्यादौ । विड़ाले पु०। चीरिकाकोल्याम्, अर्क पुष्पिकायां, कुट बिन्याञ्च स्त्री० डीप । ग्रामिक्षायां स्त्री० टाप् । पयस्विनी स्त्री. पयस्+अस्त्यर्थे विनि । धेनौ, नद्यां, काकोल्याम्, क्षीरकाकोल्यां, दुग्धफन्यां, क्षीरविदाऱ्यां, छाग्यां, जीवन्त्यां, रात्रौ च । भयोधर पु० पयांसि धारयति णिच् -अच् इखः । मेघ, स्त्री For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy