________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तन्त्रोका पुरश्चरणभदे, पञ्च अङ्गानि अायत्ता नि यस्य | कूमै पु. तस्य हि हस्त पादपीवारूपाङ्गपञ्चकस्य यथेट मङ्को व विकागयो
खे च्या करणादाय सत्यम् । पझाङ्गन पु० पञ्च अगलव व पत्त्राकारा यम्य अव समा० एर
रन । पञ्चाङ्गलयुक्त वि० । पचासत न० समा० दि० । 'दुग्ध च शर्करा चैा च दधि तथा
मधु । पञ्चास्तमिदं प्रोत' मत्य कोष पञ्चसु दुग्धादि । पात्र न० अश्वस्य एकः पिचुमई ए को छो चम्पको लीणि च केश
रागिण | सप्राथ ताला ना नारिला । पञ्चानवापी मरकं न
याती”त्यु के अश्वत्यादिषु क्षेत्र । पञ्चाल पु० देशभेदे। तहस्थ ब० व० । पञ्चालो स्त्री० पञ्च प्रपञ्चमलति पर्यानोति अल-अ । बस्वकत पुक्त
लिकायां, गानभेदे च (पाचाली) । पञ्चाशत् हो. पञ्च दात: परिमागमस्य नि० । (पञ्चाश) सलमाभेदे,
तत् संख्यातेषु च | मवेन्द्रिय न. समा० दि० । “श्रोत्रत्वग्ने अरमन घ्राणं पञ्चेन्द्रियं मत"
मित्य कोप श्रोत्रादिप ज्ञानेन्द्रिोध , वाक पागि पादपायू पस्थानि
कर्भन्द्रियाणि चे"त्य तो घु, वागादिप, कर्मेन्द्रियेषु च पञ्चसु । पपि जर एन० पजि (पिजि.)वा अरच् । शरीरास्थिरन्दे कङ्काले ।
विहङ्गादिबन्धनस्थाने न । पञ्जज ए० पजि-अलच । कोलमन्द । मजि(जी) स्त्री० पजि-इन् वा डीप । सूत्रसाधनतालिकायां (पा.
इज) स्वार्थे कञ् । अत्र, पाणिनीय त्रत्तिभेदे तिथिवारादि
पञ्चाङ्गबोधिकायां पत्रिकायाञ्च (पाजि)। पञ्च पम् त्रि० पञ्चाग्निसाध्य तपोऽस्य | चतुपावस्थाग्नि त्यो.
ईस्यस्य॑ रूपतेजः पञ्चकैस्तप्यमाने "पञ्चमः पञ्चतपस' इति माघः । म बसय न पञ्चानामयः पञ्चाया येषां वा तवा । पञ्चसंख्या यामु।
तत्सङ्ग्याते त्रि।
For Private And Personal Use Only