________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६६० ]
लौर ए० नितरां शोर्खेते हिमानिलावलानेन वा नि+गृ-षज्
दीर्घः । हिमानिलनिवारण प्रावरण काण्डपटे च (कानात्) । नीहार पु० निहियते नि+हृ-घञ् दीर्घः । घनीभूते शिशिरे, हिसे च | नु अव्य० नुदति नौति वा मित०ड़ । विकल्प, कानुनये, अतीते, प्रम े, हेती, वितर्क, अपमाने, अपदेशे, अनुतापे च ।
नुड बधे तु०कु०प०सक ० • सेट् । नुडति ग्रहीत् | म णत्वम् | नुति स्त्री० नु- क्तिन् । स्तवे, प्रणामे च ।
नुत्त (न) त्रि० नुद-क्त तस्य वा नः । प्रेरिते, क्षिप्ते च । नूतन लि० नव एव नव+तन नवस्य नः | व्यभिनवे नवीने | नूनोऽप्यत ।
ल ।
नूद पु० नुदति पापं क पृ० दीर्घः । अश्वत्याकारे ब्रह्मदारुणि वृत्रं । नूनम् अव्य० नु+ऊन-कामि । वितर्के, निश्चिते, अरण े, वाक्यपूरण े, उद्योतने च | [ पादाङ्गदे । नूपुर न० नू-किप् नुवि पुरति पुर - अन्तगमने क | ( नेपुर ) 'नृ पु० नी-ऋन् डिञ्च । मनुष्ये, पुरुषे च । जातौ ङीप् | नारी मृग पु० इच्खाकुवं श्येन्द्रपभेदे ।
करोटिका स्त्री० इतः । नरकपाले ।
މ
नृचक्षस् ए० नॄन् चष्टे पश्यति भच्यत्व ेन चच्च–व्यखन् न ख्या देशः । राक्षसे । [नति । मृत नर्त्तने दि० पर ० डाक० सेट नृत्यति ग्रनतत् नर्त्तिष्यतिनृत्त (त्य) न० न्टत-क्त क्यप् वा । तालमानयुक्त सविलासाङ्गविक्षेपरूपे नर्त्तने ।
For Private And Personal Use Only
नृप ए० नॄन् पाति पा– क । “चतुर्योजनपर्यन्तेष्वधिकारी न्टपो भवे” दिव्य क्त राजविशेष े, राजमात्र च ।
नृपकन्द पु० कन्दानां न्टपः श्रेष्टः राजद० । राजपलाण्डौ ।
नृपति ० ६० । कुवेरे, राजनि च ।
[दयोऽप्यल |
नृपद्रुम पु० द्रुमाणां दमः राजद° । राजदृचे बारग्वधे राजधान