SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निस्य (थ)न्द पु० निस्य (व्य)+न्द-घञ् वा पत्यम् । स्यन्दने पत क्षरण निष्क्रान्त स्वन्दन यात् । स्यन्दनम्पून्य त्रि। [अपक्षरणे च | निस्त्र (स्त्रा)व पु० निरनु-अप, संज्ञायां घन, वा । भक्तमण्ड (माड़) निस्व स्वा)न पु० निखन-'अप घञ , वा । शन्दे । निहनन न० नि- हन ल्य ट् । बधे । निहव पु० नि+हे-अप सरप्रसार गच्च । अाह्वाने । निहाका स्त्री नियतं जहाति भुवं हा कन् न हब । गोधिकायाम निहित लिक नि+धा-क। स्थापिते, गुप्त, स्थित, निक्षिप्त च । नितरां हितः। बत्यन्तहिते ।। निहव पु० नि-ए-अप । शाचे अन्यथा स्थितस्य वस्तुनोऽन्य पात्वेन सूच ने अपला! ,-लिन् । अपङ्ग तिरप्यत्व । निनाद पु. नितरां हादः नि+हद-घज । अव्यको शन्दे । नीकाश पु० नि+काश -घञ दीर्घः । निश्श्ये । पचाद्यन् । महेश किन्तु निभादिवत् पर पदस्थत यै वास्य प्रयोगो नान्य या वज्जनीकाशा इत्यादि। [चोर नाम के गन्धद्रव्ये पु. । नीच त्रि. निकृष्टानी लक्ष्मों चमति च-ड ! पामरे, निम्न वामने च नौचभोज्य पु० ३त | पलाण्डौ । पामरभज्यमाले एक नोचैम अव्य० निकृष्टं चीयते चि-डैसि दीर्घश्च । नीचे, अल्पे, कुठे च नीड़ पु. निश्चिता दूलन्स व दूल-क उलयोरकयात् नस्य ड । निवास स्थाने पक्षिणां कुलाये च ।। नीड़ज पु० नीडे जायते जन-ड । विहगे नीड़ोद्भवादयोऽप्यत्र । नीति स्त्री • नीयन्त उन्नीयन ऽर्था अनया नी-क्तिन् । शुक्राचार्या शक्तशास्त्र विद्यायां काय कारणयोरभेदात् तच्छा रहे च । मावे तिन प्रामणे । भारत हिल पहेशाही शास्ते । नीतिशास्त्र न०नीतिबोधकं शारखं शा० गुमाएकसामन्दकाम चतन्त्र महानोध्रानो न० निश्चयेन धरति दृणोति या जलाद-- वा मूल ० क दीर्घः । पटलप्रान्तमागे । वने, नेमी चन्द्र, रेर.. तीनक्षले च ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy