________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ६५३ ]
निष्कर्ष पु० निर+जप - घज । इयत्तापरिच्छेदे, निश्चये च | निष्कल वि. निर्गता कला यस्मात् । कलापून्ये, नटबोये च ।
ग्राधारे पु० । कलाऽवयवस्तच्छन्थे ब्रह्माणि न । 'निष्कल स्याहितीयम्" ति एराणम् । विगतालवायाम् वृद्धायां स्त्रियों स्वी
हा गौरा० ङीम् । निष्कासित लिक निम+ पास -गतो पिच -क । नि:सारिते । निकट पु० नि: गट -क । ग्टह तमीपस्य उपयने, केदारे क्षेत्र, राजाम् अन्त: पुरे च ।
[डीए एलायाम् । निष्क टि टो) स्वो० कुट --इन कौटिल्यम् निर्गता कुटिर्यस्याः वा निका षित त्रि. निर +-क्ल | खण्डिते, निस्त्वचीकते च काकेनिष्क मित” मिति गङ्गा रतयः ।
जाते रन्धे कोटरे । निकह पु० नि:शप्रेण काहयते विसापयति कु-ह-क । वृक्षादिस्थे स्वयं निष्क ति ली० निर्+क-कन् । निस्तारे, निर्मुलो, पापादिभ्य उड्वारे ___च "इतन्न नास्ति निष्क तिरिति समृतिः । निकष्ट त्रि. निर+प्रत । सारांशे । निकोपण न० निर्+ रट । अन्तरवयवानां वहिनि:सारणे। निष्क म १० निर+क्रस-घन । बुद्धिसम्म छौ, निर्गमे, दुष्क ले च । निष्क मण न० निर् + क्रम-ग्नुपट् । बहिर्गमने, चतुर्थे मामि शियो:
कर्तव्ये संस्कारो दे च "चतुर्थ मासि कर्त्तव्यं शिशोर्निपक्रम
वहा"दिति मनु । निया स्त्री. निन-स्था-अङ् । नाच्योलार प्रस्तुतक घास मानौ, निमत्तो,
नाशे, अन्न, याचजावाम, उत्कर्ष, व्यवस्थायाम्, लगे, ब्रते, गरुशुप्रादौ, तत्परतायां, धर्मादौ श्रदायां च लोकेऽसिन् द्विमिथा निति गीता । निश्चयेन रिसतौ च "तेषां निछ तु तानमी"ति गीता।
व्यञ्जने । निष्ठान न० निछीयतेऽत्र स्था-लुपट । भलाद्यन्नोपसे चने दध्यादौ निछी छि)य पु० नि--छिप-घज वा दीर्घः । मुखेम समनिरसने ।
पद, या दोघ । निश्विननिछेत्रने एते अन्यत्र ।
For Private And Personal Use Only