________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निलय पु० मिलीयते अत्र ली-अच् । ग्टहे, अायासस्थाने च ! निबचने अव्य वचननियमे । नियचने कृत्य वाचं नियम्य त्य: । निवपन न० नियतं वपनम् । पित्वाद्य इंशन दाने । निवर्तन न० उभयतो विंशतिवंशमिते बादौ "निवर्तन विंशति
वंशसंख्यै"रिति ली | नि+कृत-ल्यु ट । निवारण' । निवर्हण न० नितरां वह णं वह -हिंसायां ल्य ट । मारणे । निवसति स्त्री० नि+वस-आधारे अतिच् । ग्टहे । निवस य पु• न्युभ्यतेऽत्र नि+बम-अथच् । ग्रामे । निवसन न० न्य ध्यतेऽत्र ल्युट, । ग्ट हे | नि+वस-आच्छादने ल्य ट । वस्त्र ।
[सप्तवायुमध्ये वायुभेदे । निवह पु० नितरामुह्यते वह-घ | मम हे । नि+ह-अच । निवात पु० निवृत्तो निरु हो वा वातोऽस्मात् । दृढ़ कपचे शस्वाद्यों -
द्यकवचे, आश्रये च । वातम्यून्ये देश नि । निवात कवच पु० हिरण्यकशिपोः पुत्वस्य संहादस्य दैत्यस्य पुले
दैत्यभेदे । निवाप पु० न्य प्यते नि+प-घञ । पित्र देश न दानमत्रच ! निवास पु. नि+स-आधारे घञ्। ग्टहे, अाश्रये च "जगनिवामो
वसुदेवस मनी"ति माधः । निविड़ त्रि. नितरां विड़ति सहन्यते नि+विड़-क। मान्द्र घने
नीरचे दृढे च । निनता नासिका नि+-नासायाः विड़न । नत
नासिकायाम् स्त्रो० । निवीत न० नि+अन-क । कण्टलम्बिते य तसूत्र । व्यञ् संवनणे त
संप्रसारणादि । प्राकृतवस्त्रे । नित्तु नि+त-भावे क्ल । निषेधे, "
निन पदार्थ "इति माध्यम कर्तरि क । विरते त्रि। निवृत्ति स्त्री० नि+त-तिन् । उपरमे, विरतौ च "निष्पत्तिस्तु
महाफले"ति मनुः । निवेदन न० नि+विद-णिच लुपट । सम्मानपूर्व कं ज्ञापने, समर्पणे च !
For Private And Personal Use Only