SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६४३ । नियन्त्र पु. नियच्छति वाहान नि+यम-टच । सारथौ । शासि तार पशुप्रेरके त्रि० । स्त्रियां डीम् । नियन्त्रित वि. नितरां यन्त्रितः मि+यन्त्र-क्त । अषाधे, प्रतिरुच नियम पु० नि+यम-धम । यन्त्रणे, प्रतिज्ञायां, निश्चये, अङ्गीकारे, पूर्वमीमांसोक्त पक्षत: पास्य दूतर पक्ष युदासेन एकतरपने व्यत्रस्थापने, यथा बीहिन वहति । अत्र वितुषीकरणसाधनभूतस्य नखादेरवहननस्य या उभयोः प्राप्तौ अवधात एष प्रतियवस्था--- प्यते । ब्रते, “नियमस्तु स यत् कर्मानित्य मागन्तुमाधन"मित्य को अनिय आगन्तुकसाधने उपवासादौ कर्मणि, शौचादिषु च । विस्तरस्तु वाचस्पत्ये । नियामक पु० नि+यम-ण्दुल । कर्मधारे । मियन्तरि नि । नियुत न० "शतं सहसमयुतं नियुतं प्रयुत तथे" त्यु कायां लक्षसङ्ग्यायों “ल चञ्च नियुतञ्चैवे”त्य कायां दशलक्षसंख्यायां, तत्तत्मयान्विते च । नियुष्व न० निम्टा नितरां वा युद्धम् । बाइयुद्ध । नियोग पु० नि+युज-भावे घज । अवधारणे, अाज्ञायाम, निकष्टस प्रेरणे च | नियुज्यतेऽस्मिन् अाधारे घज । कार्ये । नियोग्य त्रि. नियोक्त मई ति ण्यत् । मियोगकरणाई प्रभौ । नियोज्य वि० नियोक्तुं शक्यते कर्मणि ण्यत् कुवाभावः । प्रेष्य प्रेरणा त्ये । कान्ताद्यर्थे च निर् अत्र्य • न-किम् । न दीर्घः । निषेधे, निश्चये, वहिर्भावे निनिरंग वि० निर्गतोऽयोऽस्य । अंश रहिते पतितक्लीवादिपुत्रादौ । ___ राय शरहिते प्रथमदिने अन्तिमदिने संक्रान्तिदिने च । निरग्नि पु० नास्ति अग्निरस । अग्निसाध्यत्रौतकर्मन्येषु विप्रादिप त्रिषु वर्णषु । निरङ्क ग वि. निर्गतोऽङ्कशात् । बाधा शून्ये, अनिवार्ये च । निरञ्चन त्रि. निर्गतमञ्जनौं यस्मात् । अञ्जनशून्ये निर्मले । अञ्जन तमः मलिनस्वभावत्वात् तस्मात् निर्गत निर्गत यस्मादा। परमर ब्रह्मपि “निरञ्जनं साम्यसपैति दिव्य"मिति श्रुति ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy