________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ६४०] निदाध पु० नितरां दयतेऽत्र नि+दह-घञ् न्यादि. कुत्वम् ।
उष्ण, धर्म, धर्मकाले ज्य छापामासयोः, धर्म जले च । निदाघकर पु० निदाघ धम्मं करोति क -अच् । सूर्थे । निदाघकाल पु० त० | ग्रीमतों ज्यं छापादमामयोः । निदान न. नितरामसाधारणया दीयते दा-ल्य ट् । प्रादिकारणे,
कारणमात्रे, शुद्धौ, तपसः फल याचने, वत्मदामनि, अवमाने, रोग
निर्णायक ग्रन्थ दे, रोगहेतौ च ।। लिदिग्ध वि० नि+दिह-क्ल । उपचिते, लेपादिना याईते च एलाया
स्त्री० | ततः संज्ञायां कन् । कण्ठका रिकायां स्त्री० । निदिध्यासन न. “निरन्तर विचारो यः श्रुतार्थ स्व गुरोर्मुखात् ।
तनिदिध्यासान प्रोक्त मिति निरुक्त विचारभ दे "ताभ्यां निर्वचिकिदसे ऽर्थे चित्तस्य स्थापि तस्य यत् | एकतानत्वमेत निदिध्या
सनमुच्यते' इत्यु के ध्यान दे च । निदेश पु० नि+दिश-घञ । शासने, बानायां, कथने निकटे, भाजने च । निद्रा लोनि+द्रा-अङ् । शयने “यदा तु मनसि क्लान्त कालान
कमान्विताः । विषयेभ्यो निवर्तन्ते तदा खपिति सानाः” इत्य क.. हेतु के विषयेभ्यो कर्मेन्द्रियाणां व्यापारोपरमरूपे जीयस्यायस्थाभ दे स्वप्ने ।
[वधिके अटमस्थाने । निधन पु० न० नि+धा-क्यु । मरणे, नाशे, कुले, ज्यो तपोलो लग्ना. निधान न० नि+धा-ल्य ट । शव पद्मदी निधी, "निधान कुम्मस्या ___यथेति रघु: । आश्रये, कार्य्यावसाने च । निधि पु० नि+धा-कि । धनाधिदेवशङ्खपमादिमे दे। विस्तरस्तु याच
स्य य। पुनरादानाय कचितादेअर्पो, अखामियमे दे च । अाधारे कि ! अाधारे । यथा गुणनिधिः । वारिधिरि --
त्यादि समुद्र, नलिकानामगन्धद्रव्ये च पु० । निधीश पु० त० कुवेरे निधिपत्यादयोऽन्यत्र । निधुवन न नितरां धुवन हस्तादिकम्मन यत्र । सुरते स्त्रीपुंम यो :
केलिमे दे । “निधुवन विनोदेन च मनु"मिति लामा रखोत्वम् ।
For Private And Personal Use Only