________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६२७]
वास्तुत्र्यादिषु सर्पेषु, हस्तिनि, मेथे, नागके गरे, नागदन्नके, मुस्तके देहस्थळे उद्गारकारके पवनभेदे, ववादिमध्ये करणभेदे च । नगे भवः ग् | पर्वतभवे त्रि । रङ्ग, सोमके, च न० । नागकेशर पु० नागाख्यः के वरः । स्वनामख्याते पुष्परन्न । नागगन्धा स्त्री० नागस्येव गन्धोऽस्याः । नकुलीकन्दे । नागज न० नागात् जायते जन-ड । सिन्दूरे, रङ्ग े च । नागजिह्वा स्त्री० नागानामित्र जिला मूलान्यस्याः । अनन्तमूलायाम् लतायाम् | [दन्न | स्वार्थे कन् । तत्रेत्र । नागदन्त पु० नागस्य दन्त इव । ग्टहान्निर्गतदारुणि | ६० | हस्तिनागदन्तिका स्वी० नागस्य सर्पस्य दन्तस्तत्सम्बनिवविषमस्त्यत्र ठन् । (विछाति) इति ख्यातायाम् लतायाम् |
नागदन्ती स्त्री० नागइन व्याख्यात्वे नाख्यस्य श्रच् गौ० ङीष् । ( हातिशुंडा ) लतायाम्, वेश्यायाञ्च |
नागदमनी स्वी० नागाः सर्पा दभ्यन्ते बनया दम-ल्य ुट् ङीष् ( इसेरमूल ) लताभेदे |
नागडु न० नागमिवः द्रः । न हीटल तस्य सर्प पूजास्थानत्वेन तत् प्रियत्वम् श्रतएव “म्न होविटपत स्थितानि” ति स्मृतौ सर्पाधिदेवतायाः स्नुहीष्टच्चाश्रितत्वमुक्तम् । [निर्गतकाष्टखण्ड । नागनिह पु० नागाकरः निर्यूहः । नागदनके भित्तिस्ये नागः कारे नागपाश पु० नागः पाशबन्धन हेतुत्वात् । वरुणस्यास्तभेदे ( नागाकारः पाशः । " साई इयावर्त्तनात्त नागपाश इति स्मृतः' इति तन्त्रोक्त ग्रन्थिभेदे |
नागपुर न० दद्विगदेशप्रविड़ नगरमे दे, हस्तिनापुरे च ६० ।
पातालस्य नागानां नगरे |
[ea I
नागकेशरे
७
Acharya Shri Kailassagarsuri Gyanmandir
ני
नागपुष्य पु० नागगन्धक्त हस्तिनद्गश्वयुक्त पुष्पमस्य । नागपुष्प फला स्त्रो० नागाकार पुज्य फलति प्रस्तृते फल-अच् 1
For Private And Personal Use Only
कुष्माण्डग्राम् |
नामनुष्यो स्त्री० नागाकार पुत्र्यमस्याः ङीप् । नागिन्यां लतायाम् !