________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६०३ ] रङ्गञ्च सीमकञ्चव इत्यष्टौ देवसम्भवा" इत्य के षु अष्टसु वस्तु घु, लो. केषु, सर्वधारणात् परमेश्वरे स एष चिनातरिति श्रुतिः । व्या--
करणोक्त गणपठिते क्रियावाचके भूप्रमतो शब्दभेदे च ।। धातुघ्न न० धातन् हन्ति छन-ठक् । काञ्जिके । धातुद्रावक न० धावन् दापयति वसम्बन्धात् दु-णिच् ण्वन् । ( मोहागा ) ठङ्कणे ।
[पुष्पग्राम् । धातुपुष्पिका स्त्री० धातुरिव पुष्यमस्त्यस्य ठन् । (धाइफल) धाटधातुपुयी स्त्री० धातरिय पुष्पमस्था डीप । (धार फल) धारपुष्पग्राम् धातुभृत् पु० धावन् बिमर्त्ति झ-किप । पर्वते देहस्थ धातुपोषके ___ रसरूपे प्रथमे धातौ च । धातुमाक्षिक न० धातुप मध्ये माचिकम् । माक्षिके उपधातुमे दे । धातुमारिणी स्त्री० धावन वर्णादीन् मारयति स-णिच् । णिनि ।
सर्जिकायां (मोहागा)। धातुवरिन् पु० ६ त० । गन्धके ।। धातुशेखर न० धानां शेखरमिय । कासीसे उपधावभेदे । धाट पु० दधाति धा-टच् । चतुर्मुखे ब्रह्मणि विष्णौ च । धार गा-- ___ कर्तरि, पालके च नि। खार्थे कन् हवः । अब वार्य । धाटपुष्पी स्त्री० धाट पोषक पुष्म यस्याः । (धाइफ ल) वृचमे दे । धात्री स्त्री० धीयते पोय तेऽसा धा-ष्ट्रन पित्वात् डीघ । मातरि,
श्रामलक्याञ्च । खार्थे कन् । अामलक्याम् । धात्रीपत्र न० धालया दूव पत्रमस्य | तालीशपत्र । ६त | ग्रामलकीदले ।
विखः । तत्र वार्य । धावेथी स्त्री. धात्री इवार्थ ठक् । उपमातरि (धाइमा) खाः कन् धानक न० धोयते कर्मणि ल्यु ट संज्ञायां कन् । धन्याके । धाना स्त्री० धा-न-टाय । धन्याके, अङ्कुरे, चूर्ण सतप च ।
भयवे ब० १०। मानाचूर्ण न० धानानां भव्ययानां चूर्णम् । सक्त ए. (छात) ।
For Private And Personal Use Only